Book Title: Doha Giti Kosa
Author(s): Sarahpad, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 122
________________ 105 नव-यौवनं मम भूतं पूर्णं । माता मारिता पिता संहारितः ।। ४ भणति कुक्कुरी-पादः भवः स्थिरः । अत्र यः बुध्यति सः अत्र वीरु ॥ ५ (20) I am in despais regarding my mendicant ascetic. My trouble cannot he described. It was destroyed on seeing the lying-in chamber. What I see here, is not here. My first child- hirth was the bundle of psychic impressions (vāsanā). But the poor child died just when the umbilical cord was cut. My fresh youth was finished. I killed my mother and destroyed my father. Kukkuripāda says the existence is firm; whoever understands this is a hero here. चर्यागीति २१ (भुसुकुपाद) (राग : वेराडी) णिसि अंधारिय मूसअहँ चारउ । अमिअ-भक्खु मूसउ करइ ऑहारउ ॥ १ मारि र जोइय मूसअ-पवणा । जेण तुट्टइ [दुइ] गवणागवणा ॥ २ [भव-] विधारउ मूसउ खणइ गत्तिअ(?) । चंचलु कलिअउ णासउ थत्तिअ ॥३ कालउ मूसउ ओअहों णहि वण्णु । गअणे उठि करइ अमिअहँ पाणु ॥ ४ तावँ सु मूसउ उच्चल-पच्चलु । सदगुरु-बोहें करहि सु णिच्चलु ॥ ५ जावें मूसअहों चारउ तुट्टइ । भुसुक्कु भणइ तउ बंधणु फिट्टइ ॥ ६ (संस्कृत छाया) निशा अन्धकारावृता मूषकानां संचारः । अमृत-भक्षक: मूषक: करोति आहारम् ॥ १ मारय रे योगिन् मूषक-पवनम् । येन नश्यतः द्वे आगमन-गमने ॥ २ भव-वेधक: मूषकः खनति गात्रम् (?)। चञ्चल: कलितः नाशक: न्यासस्य ॥३ कालः मूषकः एतस्य नहि वर्णः । गगने उत्थाय करोति अमृतस्य पानम् ॥ ४ तावत् स मूषकः उच्छलन-प्रचलनः । सद्गुरु बोधेन क्रियते स निश्चलः ॥ ५ यावत् मूषकस्य संचार: नश्यति । भुसुकुः भणति ततः बन्धनं स्फिट्यति ॥ ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158