SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 105 नव-यौवनं मम भूतं पूर्णं । माता मारिता पिता संहारितः ।। ४ भणति कुक्कुरी-पादः भवः स्थिरः । अत्र यः बुध्यति सः अत्र वीरु ॥ ५ (20) I am in despais regarding my mendicant ascetic. My trouble cannot he described. It was destroyed on seeing the lying-in chamber. What I see here, is not here. My first child- hirth was the bundle of psychic impressions (vāsanā). But the poor child died just when the umbilical cord was cut. My fresh youth was finished. I killed my mother and destroyed my father. Kukkuripāda says the existence is firm; whoever understands this is a hero here. चर्यागीति २१ (भुसुकुपाद) (राग : वेराडी) णिसि अंधारिय मूसअहँ चारउ । अमिअ-भक्खु मूसउ करइ ऑहारउ ॥ १ मारि र जोइय मूसअ-पवणा । जेण तुट्टइ [दुइ] गवणागवणा ॥ २ [भव-] विधारउ मूसउ खणइ गत्तिअ(?) । चंचलु कलिअउ णासउ थत्तिअ ॥३ कालउ मूसउ ओअहों णहि वण्णु । गअणे उठि करइ अमिअहँ पाणु ॥ ४ तावँ सु मूसउ उच्चल-पच्चलु । सदगुरु-बोहें करहि सु णिच्चलु ॥ ५ जावें मूसअहों चारउ तुट्टइ । भुसुक्कु भणइ तउ बंधणु फिट्टइ ॥ ६ (संस्कृत छाया) निशा अन्धकारावृता मूषकानां संचारः । अमृत-भक्षक: मूषक: करोति आहारम् ॥ १ मारय रे योगिन् मूषक-पवनम् । येन नश्यतः द्वे आगमन-गमने ॥ २ भव-वेधक: मूषकः खनति गात्रम् (?)। चञ्चल: कलितः नाशक: न्यासस्य ॥३ कालः मूषकः एतस्य नहि वर्णः । गगने उत्थाय करोति अमृतस्य पानम् ॥ ४ तावत् स मूषकः उच्छलन-प्रचलनः । सद्गुरु बोधेन क्रियते स निश्चलः ॥ ५ यावत् मूषकस्य संचार: नश्यति । भुसुकुः भणति ततः बन्धनं स्फिट्यति ॥ ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016005
Book TitleDoha Giti Kosa
Original Sutra AuthorSarahpad
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1997
Total Pages158
LanguageEnglish, Apbhramsa, Sanskrit
ClassificationDictionary & Dictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy