Book Title: Doha Giti Kosa
Author(s): Sarahpad, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

Previous | Next

Page 114
________________ 97 मंत्रिणा ठक्कुरः परिनिवृत्तः । अवशं कृत्वा भव-बलं जितम् ।। ४ भणइ कृष्णः वयं वरं दावं दद्यः । चतुःषष्टिः कोष्ठान् गणयित्वा गृह्णीमः ।। ५ On the game-board of Compassion I play with the pawns of chess. By means of the true Guru's instruction I conquer the pawns of Existence. The throw (?) of two is removed. I crush the King. Through the instruction of my benefactor (?), the Jinapura is near. Broken by the First, the pawns were destroyed, Broken by the Elephant the five men are thrown away. By means of the Minister the King is checkmated. Having rendered powerless, the pawns of Existence are conquered. Kanha says, we make a good show while playing against the rival party. We conquer the sixtyfour square by counting each (?). चर्यागीति १३ (कृष्णपाद) (राग : कामोद) तिसरण-णाव किअ अट्ठ-कवाडिअ । णिअ-देहु करुणा सुण्णु महेलिअ ।। १ तरि भव-जलहि जिवँ माअ सुविणउँ । मज्झ-वेणि तरंगु ण मुणिअउ ॥ २ पंच तथागत किअ कइडुवाल । वाहइ काअ कण्हु माआ-जाल ॥ ३ गंधु फरसु रसु जइसउ तइसउ । णिद्द-विहूणएँ सुविणउँ जइसउ ॥ ४ चित्तु कण्णहारु सुण्णहों मग्गे । चलिअउ कण्हु महासुह-संगे ॥ ५ [संस्कृत छाया] त्रि-शरण-नौकां कृत्वा अष्ट-कपाटिकां । निज-देहं करुणां शून्यं महिलां ॥ १ तीर्णः भव-जलधिः यथा माया स्वप्नं । मध्य-वेणि तरङ्गः न ज्ञातः ॥ २ पञ्च तथागताः कृताः अरित्राणि । वाहयति कृष्णः माया-जालायाः ॥ ३ गन्धः स्पर्शः रस: यादृशः तादृशः । निद्रा-विहीने स्वप्नं यादृशम् ॥ ४ चित्तं कर्णधारः शून्यस्य मार्गे । चलितः कृष्णः महासुख-संगेन ।। ५ ___(13) Having made the Triple Refuge a boat with eight doors, with Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158