________________
28
76 The whole world is in the state of freedom. Nobody is bound. One who is deluded and intoxicated with delusion, even he is in the state of natural health.
७७ चित्तहों पसरु णिरंतरु देक्खिअ लोहु मोहु जे कहिउ उएक्खिअ । जक्ख-रूउ जिवँ चित्तएँ भाइ माआ-जालु जे तिर्वं पडिहाइ ।। [चित्तस्य प्रसरं निरन्तरं दृष्ट्वा लोभः मोहः एव कथितः उदीक्ष्य । यक्ष-रूपम् यथा चित्रे भाति माया-जालं एव तथा प्रतिभाति ।।]
77 Seeing ceaseless movement of the mind, greed and delusion are said (are characteristically assigned) with reference to it. The net of Māyā is experienced just like the form of Yaksa appearing in a picture.
७८ सअलहों ऍह सहाउ चिअ देक्खहों तहिँ जे विलीणउँ चित्त उएक्खहो । सहजें सहजु-वि बुज्झइ जाहिँ अंतराल-गइ तुट्टइ ताहिँ ॥ [सकलस्य एषः स्वभावः एव पश्यत तत्र एव विलीनं चित्तं उदीक्षत । सहजेन सहजं अपि बुध्यते यदा अन्तराल-गतिः त्रुट्यति तदा ॥]
78
See that as the own-nature of all. Understand that the mind is dissolved there. When Sahaja itself is known by means of Sahaja, the middle state is destroyed.
रिद्धि-सिद्धि हलें बेण्णि ण कज्जु पाव-पुण्ण तहिँ पाडहों वज्जु । सो आणुत्तरु बुज्झइ जावहिँ सरहु भणइ जगु सिज्झइ ताव॑हि ।। [ऋद्धि-सिद्धिभ्यां हला द्वाभ्यां न कार्यं पाप-पुण्ये तत्र पातयत वज्रम् । सः अनुत्तरः बुध्यते यदा
सरहः भणति जगत् सिध्यते तदा ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org