Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
१४०
काव्यमाला। तरत्वात्सल्पायामप्यखच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्ये रौद्रादौ मध्यमसमासा संघटना कदाचिद्धीरोद्धतनायकसंबन्धव्यापाराश्रयेण दीर्घसमासापि वा तदाक्षेपाविनामाविरसोचितवाच्यापेक्षया न विगुणा भवतीति सापि नात्यन्तं परिहार्या । सर्वासु च संघटनासु प्रसादाख्यो गुणो व्यापी । स हि सर्वरससाधारणः सर्वसंघटनासाधारणश्चेत्युक्तम् । प्रसादातिक्रमे ह्यसमासापि संघटना करुणविप्रलम्भशझारौ न व्यनक्ति । तदपरित्यागे च मध्यमसमासापि प्रकाशयति । तस्मासर्वत्र प्रसादोऽनुसतव्यः । अत एव च 'यो यः शस्त्रं बिभर्ति-' इत्यादौ यद्योजसः स्थितिर्नेष्यते तत्प्रसादाख्य एव गुणो न माधुर्यम् । न चाचारुत्वम् । अभिप्रेतरसप्रकाशनात् । तस्माद्गुणाव्यतिरिक्तत्वे गुणव्यतिरिक्तत्वे वा संघटनाया यथोक्तादौचित्याद्विषयनियमोऽस्तीति तस्या अपि रसव्यञ्जकत्वम् । तस्याश्च रसाभिव्यक्तिनिमित्तभूताया योऽयमनन्तरोक्तो नियमहेतुः स एव गुणानां नियतो विषय इति गुणाश्रयेण व्यवस्थानमप्यविरुद्धम् ।
खादो विनितत्वात्प्रतिहन्यत इत्यर्थः । तस्यां दीर्घसमाससंघटनायां य आक्षेपस्तेन विना यो न भवति व्यङ्ग्याभिव्यञ्जकस्तादृशो रसोचितो रसव्यञ्जकतयोपादीयमानो वाच्यखस्य यासावपेक्षा दीर्घसमाससंघटनां प्रति साद्गुण्ये हेतुः । नायकस्याक्षेपो व्यापार इति यद्याख्यातं तन श्लिष्यतीवेत्यलम् । व्यापीति। या काचित्संघटना सा तथा कर्तव्या यथा वाच्ये झटिति प्रभवति प्रतीतिरिति यावत् । उक्तमिति । 'समर्पकत्वं काव्यस्य यत्तु' इत्यादिना । न व्यनक्तीति । व्यजकस्य खवाच्यस्यैवाप्रत्यायनादिति भावः । तदिति । प्रसादस्यापरित्यागेऽभीष्टवात् । अत्रार्थे खकण्ठेनान्वयव्यतिरेकावुक्तौ । न माधुर्यमिति । ओजोमाधुर्ययोद्यन्योन्याभावरूपत्वं प्राडिरूपितमिति तयोः संकरोऽत्यन्तं नीतिबाह्य इति भावः । न चेति । प्रसादेनैव स रसः प्रकाशितेन प्रकावित इत्यर्थः। तस्मादिति । यदि गुणाः संघटनैकरूपास्तथापि गुणनियम एव संघटनाया नियमः । गुणाधीनसंघटनापक्षेऽप्येवम् । संघटनाश्रयगुणपक्षेऽपि संघटनाया नियामकत्वेन यद्वक्तृवाच्यौचित्यं हेतुत्वेनोकं तद्गुणानामपि नियमहेतुरिति पक्षत्रयेऽपि न कश्चिद्विप्लव
१. 'खेच्छतायां' क-ख. २. 'व्यापारक्षये' ख. ३. 'समासाश्रयापि वा' क-ख. ४. 'न प्रकाशयति' क-ग. ५. 'गुणातिरिक्तत्वे' ग. ६. 'व्यतिरेकत्वे' क-ख.
१. 'ह्यहेतुः' ग. २. 'श्रुतिबाह्यः' ग.
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258