Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 252
________________ ४ उच्योतः ] ध्वन्यालोकः । चेत्तत्तथा तत्कथं न काव्यानन्त्यम् । यत्तूक्तम् - सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति तदयुक्तम् । यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किंकृतस्तर्हि महाकविनिबध्यमानानां काव्यानामतिशयः । वाल्मीकिव्यतिरिक्तस्यान्यस्य कवि... । एवं वा सामान्यव्यतिरिक्तस्थान्यस्य काव्यार्थस्याभावात् । सामान्यस्य चादिकविनैव प्रदर्शितत्वात् । उक्तिवैचित्र्यान्नैष दोष इति चेत्, किमिदमुक्तिवैचित्र्यम् | उक्तिर्हि वाच्यविशेषप्रतिपादनवचनम् तद्वैचित्र्येण कथं न वाच्यवैचित्र्यम् । वाच्यचाचकयोरविनाभावेन प्रवृत्तेः । वाच्यानां च काव्ये प्रतिभासमानानां यद्रूपं तत्तु बाह्य विशेषाभेदेनैव प्रतीयते । तेनोक्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् । तदयमत्र संक्षेपः .co...... 'वाल्मीकिव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् । इष्यते प्रतिभानन्त्यं तत्तदानन्त्यमक्षयम् ॥' २४३ किं च, उक्तिवैचित्र्यं यत्काव्यनवत्वेन निबन्धनमुच्यते तदस्मत्पक्षानुगुणमेव । यतो यावानयं काव्यानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचित्र्याद्विगुणतामापद्यते । यश्चायमुपमाश्लेषादिरलंकारमार्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिबध्यमानः खयमेवानवधिर्धते पुनः शतशाखताम् । भैणितिश्च कथाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामानन्त्यमापादयति । यथा ममैव 'बहुमह इन्ति भणिन्तर वं ओई कलिजणस्स ते इणदे । ओ जाणद्दणुओगो अरिमो तिमिणं सा इत्थम् ॥' यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्थानाम् । इदं तूच्यते अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् । १. 'अक्षतम् ' क- ख. २. 'काव्यबन्धेन' ग. ३. 'भणितिः स्वभाषाभेदेन' ग. ४. इयं गाथा सर्वपुस्तकेष्वस्फुटैव. ५. 'वाच्यार्थानां निबन्धनम्' ग.

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258