Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 251
________________ काव्यमाला | 'हंसानां सरसीषु यैः कवलितैरासज्यते कूजता - मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः । ते संप्रत्यकठोरवारणवधूदन्वाङ्करस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिममन्थयः ॥' एवमन्यत्रापि दिशानयानुसर्तव्यम् । देशभेदान्नानात्वमचेतनानां तावत् । यथा वायूनां नानादिग्देशचारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव । चेतनानामपि मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेवितानां परस्परं महान्विशेषः समुपलक्ष्यत एव । स च विविच्य यथायथ - मुषनिबध्यमानस्तथैवानन्त्यमायाति । तथा हि मानुषाणामेव तावद्दिग्देशादिभिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम् । विशेषतो योषिताम् । उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् । कालभेदाच्च नानात्वं यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतनानाम् । चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव । खालक्षण्याभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनमविगीतमेव । तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थस्यापादयति । अत्र केचिदाचक्षीरन् - यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना । तानि हि खयमैनुभूतानां सुखादीनां तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वरूपानुरूपसामान्यमात्राश्रयेणोपनिबध्यन्ते कविभिः । नहि तैरतीतमनागतं वर्तमानं च पैरचित्तादिखलक्षणं योगिभिरिव प्रत्यक्षीक्रियते । तच्चानुभाव्यानुभावकसामान्यं सर्वप्रतिपत्तसाधारणं परिमितत्वास्पुरातनानामेव गोचरीभूतम् । तस्य विषयत्वानुपपत्तेः । अतएव स प्रकारविशेषो यैरद्यतनैरभिनवत्वेन प्रतीयते तेषां भ्रममात्रमेव । भणितिकृतं वैचित्र्यमात्रमत्रास्तीति । तत्रोच्यते - यदि सामान्याश्रयेण काव्यप्रवृत्तिस्तत्प्रदर्शितप्रकारं काव्यवैचित्र्यमव स्थादिविशेषात्किं पुनरुक्तमेवास्तु । न I २४२ १. 'निनदेषु' क ख २. 'उपपादयति' ग. ३. 'भूतात्मनां' ग. ४. 'खपरानुभूतसामान्य' क ख ५. 'परिचितादिस्वलक्षणं' ग. ६. 'प्रतिपत्ति' ग. ७. 'तथास्य विषयस्यानुपपत्तेः' क-ख. ८. 'अभिधानवैचित्र्यं' ग.

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258