Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________ विक्रेयनूतनसंस्कृतपुस्तकानि ब्रह्मसूत्रशाङ्करभाष्यम्। मामती-कल्पतरु-परिमलव्याख्यासहितम् / ब्रह्मखरूपमात्रप्रकाशनार्थं प्रवृत्तत्वाद्यथार्थाभिधानानि ब्रह्मसूत्राणि खरसतः पर्यालोच्यमानान्यद्वैतमेवावगमयन्ति / तत्परं चेदं शाङ्करभाष्यं प्रसन्नगम्भीर नेतरैाख्यानैस्तथा चकास्ते यथा भामत्या। यस्या हि व्याख्या कल्पतरुरमलानन्दसरखतीकृतिरतितरामानन्दमलं प्रेक्षकाणामादधाति / तद्विवरणं च परिमलाभिधानं कल्पतरोः कल्पतरुभावमादधानं सर्वतन्त्रवतन्त्रादिबिरुदाङ्किताप्पय्यदीक्षितेन प्रणीतं शब्दन्यायमीमांसादिशात्रप्रक्रियाप्रचुरं विदुषामत्यन्तमानन्दमावहतीत्यवचनसिद्धमिदम् / तेषामेषामेकत्र समावेशेन सहृदयहृदयाबादकरीमिमां पञ्चग्रन्थीमद्य प्रकाशयामः / मूल्यं 10 रु., मार्ग. 1 // रु. वेदस्तुतिः। (श्रीमद्भागवतदशमगता) लोके व्यवायेतिश्लोकः, जन्माद्यस्येतिश्लोकश्च / काशीनाथोपाध्यायकृतव्याख्योपबृंहितश्रीधरीव्याख्या / श्रीमद्भागवते वेदस्तुत्यादयो निर्दिष्टा विषया अखिलवेद्या गभीरार्थाश्चेति न तिरोहितं विदुषाम् / मूलविषयगाम्भीर्याच्छ्रीधरीव्याख्यापि दुरूहैवासीदिति परमकारुणिकैर्धर्माब्धिकारैः काशीनाथोपाध्यायैः प्रणीतया श्रीधरीप्रकाशव्याख्यया सह मुद्रितास्ति। मूल्यं 12 आणकाः, मार्ग. 4 आणकाः. पातञ्जलयोगसूत्रम् / भावागणेशवृत्ति-नागोजीभट्टीयवृत्तिसहितम् / योगशास्त्रस्यातिखल्पः प्रकरणग्रन्थोऽयम् / अस्य 1 समाधिपादः, 2 साधनपादः, 3 विभूतिपादः, 4 कैवल्यपादश्चेति चलारि प्रकरणानि खनामभिरेव प्रतिपाद्यविषयमाविष्कुर्वन्ति / निर्दिष्टव्याख्याद्वयमप्यर्थस्पष्टीकरणायातिसुलभ मूल्यं 14 आ., मार्ग. 4 आणकाः. पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाधिपतिः. मस्ति /
Loading... Page Navigation 1 ... 256 257 258