Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उयोतः] ध्वन्यालोकः।
१९७ तीतिहेतुत्वाद्विषयान्तरे तद्रूपशून्यायाश्च दर्शनात् । एतच्च सर्व प्राक्सूचितमपि स्फुटतरप्रतीतये पुनरुक्तम् ।
अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोधर्मः स प्रसिद्धसंबन्धानुरोधीति न कस्यचिद्विमतिविषयतामर्हति । शब्दार्थयोर्हि प्रसिद्धो यः संबन्धो वाच्यवाचकभावाख्यस्तमनुरुन्धान एव व्यञ्जकत्वलक्षणो व्यापारः सामग्र्यन्तरसंबन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः । वाचकत्वं हि शब्दविशेषस्य नियत आत्मा संबन्धी । व्युत्पत्तिकालादारभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् । स त्वनियतः । औपाधिकत्वात् । प्रकरणाद्यवच्छेदेन तस्य प्रतीतेरितरथा त्वप्रतीतेः । ननु यद्यनियतस्तत्कि तस्य स्वरूपपरीक्षया । नैष दोषः । यतः शब्दात्मनि तस्यानियतत्वं न तु खे विषये व्यङ्ग्यलक्षणे । लिङ्गत्वन्यायश्चास्य व्यञ्जकमावस्य लक्ष्यते । तथाहि लिङ्गत्वमाश्रयेषु नियतावभासम् इच्छाधीनत्वात्स्व विषयाव्यभिचारि च तथैवेदं यथा दर्शितं व्यञ्जकत्वम् । शब्दात्मनि नियतत्वादेव च तस्य
वति । अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् । विवक्षितवाच्यनिष्ठव्यञ्जकत्ववत् । नहि गुणवत्तेश्चारुप्रतीतिहेतुखमस्तीति दर्शयति-विषयान्तर इति । अग्निर्वटुरित्यादौ । प्रागिति प्रथमोड्योते । नियतखभाववाच्यवाचकत्वादौपाधिकत्वेन नियतं व्यञ्जकत्वं कथं न भिन्ननिमित्तमिति दर्शयति-अपि चेति । औपाधिक इति । व्यञ्जकवैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः । अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् । एतदेव स्फुटयति-अत एवेति । औपाधिकत्वं दर्शयति-प्रकरणादीति । किं तस्येति । अनियतत्वाद्यथारुचि कल्प्येत । पारमार्थिकं रूपं नास्ति । न चावस्तुनः परीक्षोपपद्यत इति भावः । शब्दात्मनीति । संकेतास्पदे घटस्वरूपमात्र इत्यर्थः । आश्रयेष्विति । नहि धूमे वह्निगमकत्वं सेदातनम् । अन्यगमकत्वस्य च दर्शनात् । इच्छाधीनत्वादिति । इच्छामात्र पक्षधर्मवजिज्ञासाव्याप्तिः खमूर्षाप्रभृतिः (१) । स्वविषयेति । खस्मिन्विषये च गृहीते त्रैव
१. 'संबन्धव्युत्पत्ति' क-ख. २. 'व्यञ्जक' क. ३. 'इच्छाविषयत्वात्' ग. १. 'उपपन्ना' ग. २. 'सदातनं' ग. ३. 'अन्य.."स्य वह्वयगमकत्वस्य' ग. ४. इच्छात्र व्यापकधर्मताजिज्ञासा' ग. ५. 'संमूर्षा' ख, 'सुस्यूषा' ग. ६. 'गृह्यते त्रैरूप्यादौ' क-ख.
१८ ध्व० लो.
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258