Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
२१८
काव्यमाला । च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिताविवक्षितत्वमिति त्रयी बन्धच्छाया । तत्र विवक्षितत्वं यथा
परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो - यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । . न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः
किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' यथा वा ममैव
. 'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता __भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके लोके कथमिदमहो चक्षुरधुना
___ समं जातं सर्वैर्न सममथवान्यैरवयवैः ॥' अनयोर्हि द्वयोः श्लोकयोरिक्षुचक्षुषी विवक्षितखरूपे एव न तु प्रस्तुते । महागुणस्याविषयपतितत्वादप्राप्तपरभागस्य कस्यचित्खरूपमुपवर्णयितुं द्वयोरपि श्लोकयोस्तात्पर्येण प्रस्तुतत्वात् । अविवक्षितत्वं यथा
इत्यर्थः । इति चार्थे । अप्रस्तुतप्रशंसोपमालक्षणमलंकारद्वयम् । अनन्तरं तु वात्मनि विस्मयधामतया ते विश्रान्तिः । परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजननेनैवंभूतमत्यन्तोपादेयं सत्कतिपयसमुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताप्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । उत्प्रेक्षापूर्वकारित्वमात्मन्यावेदितं चेकि ततः स्वार्थपरार्थसंभवादिसलं बहुना। ननु यथास्थितस्यार्थस्य संगतौ भवत्व प्रस्तुतप्रशंसा इह तु संगतिरस्त्येवेत्याशक्षा संगतावपि भवत्येवैषेति दर्शयितुमुपक्रमते-अप्रस्तुतेति । नन्विति । यैरिदं जगद्भूषितमित्यर्थः । यस्य चक्षुषोर्विषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति संबन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी । अवयवैरिति । अतितुच्छप्रायैरित्यर्थः । अप्राप्तः पर उत्कृष्टो भौगोऽर्थलाभात्मकः खरूपप्रथनलक्षणो वा येन । तस्य कथयामीत्यादिप्रैत्युक्तिः । अनेन पदेनेद माह-अंकथनीयमेतत् । श्रूयमाणं हि निर्वेदाय भवति। तथापि तु यदि निर्बन्धस्तत्कथयामि
१. 'मधुर इत्यादि' ग-पुस्तके एतावदेवास्ति न तु संपूर्ण पद्यम्. २. 'देशे' क-ख.
१. 'अर्थः' क-ख-पुस्तकयो स्ति. २. 'भोगो' ग. ३. 'प्रत्युक्तः' ग. ४. 'कथनीय' ग.
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258