Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उक्ष्योतः] ध्वन्यालोकः।
२२३ दपि गुणीभूतव्यङ्गयस्य ध्वनिनिष्पन्दभूतत्वमेवेत्युक्तं प्राक् । तदेवमिदानीतनकविकाव्यनयोपदेशे क्रियमाणे प्राथमिकानामभ्यासार्थिनां यदि परं चित्रेण व्यवहारः, प्राप्तपरिणतीनां तु ध्वनिरेव प्राधान्येन काव्यमिति स्थितमेतत् । तदयमत्र संग्रहः
'यस्मिन्रसो वा भावो वा तात्पर्येण प्रकाश्यते । संवृत्त्याभिहितं वस्तु यत्रालंकार एव वा ॥ .. काव्यावनिर्वनेर्व्यङ्ग्यं प्राधान्यैकनिबन्धनः ।
सर्वत्र तत्र विषयी ज्ञेयः सहृदयैर्जनैः ।।' सगुणीभूतव्यङ्गयैः सालंकारैः सह प्रभेदैः स्वैः ।
संकरसंसृष्टिभ्यां पुनरप्युद्दयोतते बहुधा ॥ ४४ ॥ तस्य च ध्वनेः खप्रभेदैर्गुणीभूतव्यङ्गयेन वाच्यालंकारैश्च संकरसंसृष्टिव्यवस्थायां क्रियमाणायां बहुप्रभेदता लक्ष्ये दृश्यते । तथाहि खप्रमेदसं
पेयकुशलाः सहृदयाः षट्प्रज्ञाः प्रातिवेश्मिका उच्यन्ते । तद्गाथा यथा भद्देन्दुराजस्य'लचिअगअणा फलहीलआओ होन्तु त्ति वडिआसीहि । अलिअट्ठअसिसंपाडिवेन च पुआविणीं चइणु ॥' अत्र लङ्घितगगना कार्पासलता भवन्विति हालिकस्याशिषं वर्धयन्त्या प्रातिवेश्मिकः परनिर्वृतिं प्रापित इति चौर्यसंभोगाभिलाषिणीयमित्यनेन व्यङ्ग्येन विशिष्टं वाच्यमेव सुन्दरम् । ‘गोलाकच्छकुडङ्गे हरेणजम्बूसु पञ्चमाणासु । हलिअबहुआ णिअंसइ चम्बूरसरत्तअं सिअअम् ॥' अत्र गोदावरीकच्छलतागहने हरेणजम्बूफलेषु (?) पच्यमानेषु । हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति खरितचौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तवपरभागं निढुवानं गुणीभूतव्यङ्ग्यमित्यलं बहुना । ध्वनिरेव काव्यम्मित्यात्मात्मिनोरभेद एव वस्तुतो व्युत्पत्तय इति विभागः कृत इत्यर्थः । वाग्रहणात्तदाभासादेः पूर्वोक्तस्य ग्रहणम् । संवृत्त्येति । गोप्यमानतया लब्धसौन्दर्यमित्यर्थः । काव्याद्धनिरिति काव्यमार्गे । विषयीति । त्रिविधस्य ध्वनेः काव्यमार्गो विषय इति यावत् । एवं श्लोकद्वयेन संग्रहार्थमभिधाय बहुप्रकारलप्रदर्शिकां कारिकां पठति-सगुणीति । गुणीभूतव्यङ्गयेन सहालंकारैर्ये वर्तन्ते खे ध्वनेः प्रभेदास्तैः संकीर्णतया संसृष्ट्या वानन्तप्रकारो ध्वनिरिति तात्पर्यम् । बहुप्रकारतों दर्शयति-तथाहीति । खभेदैर्गुणीभूतव्य. १. 'प्रकाशते' क-ख. २. 'विजयी' ग. ३. 'वाच्यालंकारान्तरैश्च' क-ख. ... १. तिवह भंती व । फल्लिअसमासिसं पाडिवेसवं तु आविणिबविआ ॥'क-ख. २. वर्धयन्त्या कटुका निर्वृति' क-ख. ३. 'काव्यमार्ग' इति ग. ४. 'ते' ग. ५. 'प्रमेदता' क-ख.
Loading... Page Navigation 1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258