Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 223
________________ २१४ काव्यमाला। यथा च । - 'प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता।। न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥' इत्यत्र 'निर्वचनं जघान' 'न किंचिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्गयोऽर्थस्तात्पर्येण प्रेतीयते तदा तस्य प्राधान्यम् । यथा 'एवंवादिनि देवर्षों' इत्यादौ । इह पुनरुक्तिभझ्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः । प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपोलोचनया पुनः ॥४१॥ गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यपंर्यालोचनेन पुनर्वनिरेव संपद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च । 'दुराराधा राधा सुभग यदनेनापि मृजत स्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् । पत्तिलक्षणस्यार्थस्योपस्कारतां केवलमाचरति । उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति । प्रयच्छतेति । उच्चैर्यानि कुसुमानि । कान्तया वयं ग्रहीतुमशक्यत्वायाचितानीत्यर्थः । अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाण गृहाणेत्युच्चैस्तारखरेणादरातिशयार्थ प्रयच्छता । अत एव लम्भितेति । न किंचिदिति । एवंविधेषु शृङ्गारादरावसरेषु तामेवायं स्मरतीति मानप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्गयो वचननिषेधस्यैव वाच्यस्य संस्कारः । तद्वक्ष्यति-उक्तिभङ्यास्तीति । तस्येति व्यङ्ग्यस्य । इहेति पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः। प्राधान्यमपि भवति वाच्यस्य रसाद्यपेक्षया तु गुणतापीत्यर्थः । अत एवोपसंहारे ध्वनिशब्दस्य विशेषणमुक्तम् । एतदेव निर्वाहयन्काव्यात्मलं ध्वनेरेव परिदीपयति-प्रकार इति । श्लोकद्वय इति तुल्यच्छायं यदुदाहृतं पत्युरित्यादि तत्रेति । द्वयशब्दादेवंवादिनीत्यस्यानवकाशः । दुराराधेति । अकालकुपितापि पादपतिते मयि न प्रसीदसि अहो दुराराधासि मारोदीरित्युक्तिपूर्व प्रियतमेऽभूणि मार्जयति इयमस्या अभ्युपगमगर्भोक्तिः । १. 'तथा' क-ख. २. 'न किंचित्' ग. ३. 'गुणभाव' ग. ४. 'तस्माद्यत्रोक्तिं विना' क-ख. ५. 'प्रकाशते तत्र' क-ख. ६. 'भ्रमः' क-ख. ७. 'रसभावतात्पर्य' क-ख. ८. 'पर्यालोचने स पुनः' क-ख. ९. 'पुनरेव धनिः' ग. १०. 'यथा तत्रैवोदाहृते' ग. ११. 'सृजतः' क-ख. . १. 'ईदृशस्य' क-ख.

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258