Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उझ्योतः] ध्वन्यालोकः ।
२१३ शब्दशक्तिरेव हि खाभिधेयसामर्थ्याक्षिप्तकाकुसहाया सत्यर्थविशेषप्रतिपत्तिहेतुर्न काकुमात्रम् । विषयान्तरे खेच्छाकृतात्काकुमात्रात्तथाविधार्थप्रतिपत्त्यसंभवात् । स चार्थः काकुविशेषसहायशब्दव्यापारोपारूढोऽप्यर्थसामर्थ्यलभ्य इति व्यङ्ग्यरूप एव । वाचकत्वानुगमेनैव तु यदा तद्विशिष्टा वाच्यप्रतीतिस्तदा गुणीभूतव्यङ्ग्यतया तथाविधार्थद्योतिनः काव्यस्य व्यपदेशः । व्यङ्गयस्य विशिष्टवाच्याभिधायिनो हि गुणीभूतव्यङ्गयत्वम् ।
प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते । विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ ४०॥ संकीर्णो हि कश्चिद्धनेर्गुणीभूतव्यङ्गयस्य च लक्ष्ये दृश्यते मार्गः । तंत्र यद्यस्य युक्तिसहायता तंत्र तेन व्यपदेशः कर्तव्यः । न सर्वत्र ध्वनिरागिणा भवितव्यम् । यथा'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ।'
साधयति-शब्दशक्तिरिति । नन्वेवं व्यङ्ग्यवं कथमित्याशझ्याह-स चेति । अधुना गुणीभावं दर्शयति-वाचकत्वेति । वाचकवेऽनुगमो गुणवं व्यङ्ग्यव्यञ्जकभावस्य व्यङ्ग्यविशिष्टवाच्यप्रतीत्या । तत्रैव काव्यस्य प्रकाशकलं कल्प्यते । तेन च तथा व्यपदेश इति काकुयोजनायां सर्वत्र गुणीभूतव्यङ्ग्यतैव । अत एव 'मन्नामि कौरवशतं समरे न कोपात्' इत्यादौ विपरीतलक्षणामाहुस्ते न सम्यक्परामर्शाः । यन्नात्रोच्चारणकाल एव 'न कोपात्' इति दीप्ततारगद्गदसाकाङ्क्षकाकुबलान्निषेधस्य निषिध्यमानतयैव युधिष्ठिराभिमतसंधिमार्गक्षमारूपत्वाभिप्रायेण प्रतिपत्तिरिति मुख्यार्थबाधाद्यनुसरणविघ्नाभावात्को लक्षणाया अवकाशः । 'दर्श यजेत' इत्यत्र तु तथाविधकाक्काद्युपायान्तराभावाद्भवतु विपरीतलक्षणा इत्यलमवान्तरेण बहुना । अधुना संकीर्ण विषयं विभजतेप्रमेदस्येति । युक्त्येति । चारुवप्रतीतिरेवात्र युक्तिः । पत्युरित्यनेनालक्तकोपरक्तस्य हि चन्द्रमसः परभागलाभोऽनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवृत्ति(वर्ति)न्या भाव्यमिति चोपदेशः । शिरोविधृता च या चन्द्रकला . तामपि परिभवेति सपनीलोकापजय उक्तः । निर्वचनमिति । अनेन लज्जावहित्थभूरीासाध्वससौभाग्याभिमानप्रभृति यद्यपि ध्वन्यते तथापि तन्निर्वचनशब्दार्थस्य कुमारीजनोचितस्याप्रति
१. 'कृतकाकु' ग. २. 'व्यापारोऽप्यर्थरूढो' क-ख. ३. 'सामर्थ्याल्लभ्यते' ग. ४. 'वाच्यार्थ' क-ख. ५. 'क्वचित्' ग. ६. 'तत्र'ग-पुस्तके नास्ति. ७. 'तदनेन' क-ख.
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258