Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji
View full book text ________________
३ उच्योतः ]
ध्वन्यालोकः ।
२११
निष्पन्दरूपो द्वितीयोऽपि महाकविविषयोऽतिरमणीयो लक्षणीयः सहृदयैः । सर्वथा नास्त्येव सहृदयहृदयहारिणः काव्यस्य स प्रकारो यत्र न प्रतीयमानार्थसंस्पर्शेन सौभाग्यम् । तदिदं काव्यरहस्यं परमिति सूरिभिर्भावेनीयम् । मुख्या महाकवि गिरा मैलं कृतिभृतामपि । प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ ३८ ॥ अनया सुप्रसिद्धोऽप्यर्थः किमपि कामनीयकमानीयते । तद्यथा'विस्रम्भोत्था मन्मथाज्ञाविधाने ये मुग्धाक्ष्याः केऽपि लीलाविलासाः । अक्षुण्णास्ते चेतसा केवलेन स्थित्वैकान्ते संततं भावनीयाः ॥ इत्यत्र केऽपीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानमक्लिष्टमनन्तमर्पयता का छाया नोपपादिता ।
·
मित्याशङ्कयाह – गुणीभूतेति । विषेयत्वमिति यावत् । तेन लक्षणीयत्वं ध्वनिव्यतिरिक्तो यः प्रकारो व्यङ्ग्येनार्थानुगमो नाम तदेव लक्षणं तेनेत्यर्थः । व्यक्त्ये लक्षिते तद्गुणीभावे च निरूपिते किमन्यदस्य लक्षणं क्रियतामिति तात्पर्यम् । एवं 'काव्यस्यात्मा ध्वनिः' इति निर्वैह्योपसंहरति — तदय मित्यादिना सौभाग्यमित्यन्तेन । यत्प्रागुक्तं सकलसत्कविकाव्योपनिषद्भूतमिति तन्न प्रतारणमात्रमर्थवादरूपं मन्तव्यमिति दर्शयितुं तदिदमिति । मुख्या भूषेत्यलंकृतिभृताम् । अपिशब्दादलंकारशून्यानामपीत्यर्थः । प्रतीयमानकृता छाया शोभा सा च लज्जासदृशी गोपनासारसौन्दर्य प्राणत्वम् । अलंकारधारिणीनामपि नायिकानां लज्जा मुख्यं भूषणम् । प्रतीयमानच्छाया अन्तर्मदनोद्भेदजहृदय सौन्दर्यरूपा या । लज्जा ह्यन्तरुद्भिन्नमान्मथविकारजुगोपयिषारूपा मदनविजृम्भैव । वीतरागाणां यतीनां कौपीनापसारणेऽपि त्रपाकलङ्कादर्शनात् । तथा हि कस्यापि कवेः – 'कुरङ्गीवाङ्गानि -' इत्यादिश्लोकः । तथा प्रतीयमानस्य प्रियतमाभिलाषानुनाथनप्रभृती ( ? ) छाया कान्तिः । यथा शृङ्गाररसतरङ्गिणी हि लजावरुद्धा निर्भरतया तांस्तान्विलासान्नेत्रगात्रविकार पुरःसरान्प्रसूत इति गोपनासारसौन्दर्यलजाविजृम्भितमेतदिति भावः । विस्रम्भेति । मन्मथाचार्येण त्रिभु वनवन्द्यमानशासनेन अत एव लज्जा साध्वसध्वंसिना दत्ता येयमलङ्कनीयाज्ञा तदनुष्ठानेऽवश्यकर्तव्ये सति साध्वसलज्जात्यागेन संभोगकालोपनताः मुग्धाक्ष्या इति अकृतसंभोगपरिभावनोचितदृष्टिप्रैसरचित्रैरसपवित्रिता येऽन्ये विलासा गात्रनेत्रविकारा अत एवाक्षुण्णा
१. 'तद्धि' ग. २. 'भावनीयमिति' क-ख. ३. 'अलंकार' ग. ४. 'काव्यार्थ ः ' ५. ' प्रतीयमानत्वं' क-ख.
क-ख.
१. ‘विषयत्वमिति लक्षणीयत्वप्रकारो व्यङ्ग्येनार्थेनानुगमो नाम' क ख २. 'निर्वार्य' क; 'निर्धार्य' ख. ३. 'परम्परारूपान्' ग. ४. 'विस्रम्भ' क ख ५. 'प्रसरपवित्रिता' ६. 'चित्तरस' ख. ७. 'विहाराः ' ग.
ग.
Loading... Page Navigation 1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258