Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 199
________________ १९० काव्यमाला। न्यायो वाच्यव्यङ्गययोः । यतः पदार्थप्रतीतिरस्त्येवेति कैश्चिद्विद्वद्भिरास्थितम् । यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्गययोायः । न हि व्यङ्गये प्रतीयमाने वाच्यबुद्धिदूरीभवति । वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्धटप्रदीपन्यायस्तयोः । यथैव हि प्रदीपद्वारेण घटप्रती. तावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वयङ्ग्यप्रतीतौ वाच्यावभासः । यत्तु प्रथमोहयोते 'यथा पदार्थद्वारेण-' इत्याद्युक्तं तदुपायत्वसाम्यमात्रस्य विवक्षया । नन्वेवं युगपदर्थद्वययोगिलं वाक्यस्य प्राप्तम् । तद्भावे च तस्य वाक्यतैव विघटते । तस्या ऐकार्यलक्षणत्वात् । नैष दोषः । गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्गयस्य हि कचित्प्राधान्यं वाच्यस्योपसर्जनभावः तिमिः । तमेव न्यायं व्याचष्टे तथाहीति । तदुपादानकारणानामिति । समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि । सौगतकापिलमते तु यधुपादातव्यघटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथगुक्ततया नास्त्युपलम्भ इतीयत्यंशे दृष्टान्तो दूरीभवेदिति अर्थैकत्वस्याभावादिति भावः । एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्तिं साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह-तस्मा. दिति । यतोऽसौ पदार्थवाक्यार्थन्यायेनेह युक्तस्तस्मात्प्रकृतं न्यायं व्याकरणपूर्वकं दार्टी. न्तिके योजयति-यथैव हीति । ननु पूर्वमुक्तम्-'यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते । वाक्यार्थपूर्विका तद्वत्प्रतिपन्नस्य वस्तुनः ॥' इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशझ्याह-यत्त्विति । तदिति । न तु सर्वथा साम्येनेत्यर्थः । एवमिति । प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः । तस्या इति वाक्यतायाः। ऐकार्थ्यलक्षणमर्थैकलाद्धि वाक्यमेकमुक्तं सकृद्गतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितं तद्विरम्य व्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगातकोऽर्थभेदस्यावसरः । पुनः श्रुतस्तु स्मृतो नासाविति भावः । तयोरिति वाच्यव्यङ्ग्ययोः । १. 'वाक्यवाक्यार्थ' क-ख. २. 'व्यङ्ग्यवाच्ययोः' क-ख. ३. 'वाक्यतयैव घटते' क-ख. ४. 'स्थापनात्' क-ख. ५. 'सर्जनी' क-ख. १. 'पृथगुपादानस्योपलम्भः ' क-ख. २. 'यथाहीति' क-ख. ३. 'कथं भेदस्य' क-ख.

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258