________________
१९०
काव्यमाला। न्यायो वाच्यव्यङ्गययोः । यतः पदार्थप्रतीतिरस्त्येवेति कैश्चिद्विद्वद्भिरास्थितम् । यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वाक्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथाहि घटे निष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्गययोायः । न हि व्यङ्गये प्रतीयमाने वाच्यबुद्धिदूरीभवति । वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्धटप्रदीपन्यायस्तयोः । यथैव हि प्रदीपद्वारेण घटप्रती. तावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वयङ्ग्यप्रतीतौ वाच्यावभासः । यत्तु प्रथमोहयोते 'यथा पदार्थद्वारेण-' इत्याद्युक्तं तदुपायत्वसाम्यमात्रस्य विवक्षया । नन्वेवं युगपदर्थद्वययोगिलं वाक्यस्य प्राप्तम् । तद्भावे च तस्य वाक्यतैव विघटते । तस्या ऐकार्यलक्षणत्वात् । नैष दोषः । गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्गयस्य हि कचित्प्राधान्यं वाच्यस्योपसर्जनभावः तिमिः । तमेव न्यायं व्याचष्टे तथाहीति । तदुपादानकारणानामिति । समवायिकारणानि कपालानि अनयोक्त्या निरूपितानि । सौगतकापिलमते तु यधुपादातव्यघटकाले उपादानानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथगुक्ततया नास्त्युपलम्भ इतीयत्यंशे दृष्टान्तो दूरीभवेदिति अर्थैकत्वस्याभावादिति भावः । एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषये निराकृत्याभिमतां प्रकाशशक्तिं साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह-तस्मा. दिति । यतोऽसौ पदार्थवाक्यार्थन्यायेनेह युक्तस्तस्मात्प्रकृतं न्यायं व्याकरणपूर्वकं दार्टी. न्तिके योजयति-यथैव हीति । ननु पूर्वमुक्तम्-'यथा पदार्थद्वारेण वाक्यार्थः संप्रतीयते । वाक्यार्थपूर्विका तद्वत्प्रतिपन्नस्य वस्तुनः ॥' इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशझ्याह-यत्त्विति । तदिति । न तु सर्वथा साम्येनेत्यर्थः । एवमिति । प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः । तस्या इति वाक्यतायाः। ऐकार्थ्यलक्षणमर्थैकलाद्धि वाक्यमेकमुक्तं सकृद्गतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितं तद्विरम्य व्यापाराभावात्समयस्मरणानां बहूनां युगपदयोगातकोऽर्थभेदस्यावसरः । पुनः श्रुतस्तु स्मृतो नासाविति भावः । तयोरिति वाच्यव्यङ्ग्ययोः ।
१. 'वाक्यवाक्यार्थ' क-ख. २. 'व्यङ्ग्यवाच्ययोः' क-ख. ३. 'वाक्यतयैव घटते' क-ख. ४. 'स्थापनात्' क-ख. ५. 'सर्जनी' क-ख. १. 'पृथगुपादानस्योपलम्भः ' क-ख. २. 'यथाहीति' क-ख. ३. 'कथं भेदस्य'
क-ख.