Book Title: Dhvanyaloak
Author(s): Anandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 194
________________ ३ उध्योतः] ध्वन्यालोकः । १८५ तिनिमित्तं व्यञ्जकत्वं यथा गीतशब्दानां तेषामपि खरूपप्रतीतेर्व्यङ्ग्यप्रतीतेश्च नियमभावक्रमः । तत्र तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनाखाशुभाविनीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते । कचित्तु लक्ष्यत एव । यथानुरणनरूपव्यङ्ग्यप्रतीतिषु । तत्रापि कथमिइति भावः । ननु स चेत्क्रमः किं न लक्ष्यत इत्याशङ्कयाह-तत्र विति । क्रियापौर्वापर्यमित्यनेन क्रमस्य खरूपमाह-क्रियेति । क्रिये वाच्यव्यङ्ग्यप्रतीती । यदिवामिधाव्यापारो व्यञ्जनापरपयोयो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्यं न प्रतीयते । क्वेत्याह-रसादौ विषये । कीशि । अभिधेयान्तरादभिधेयविशेषाद्विलक्षणे । सर्वथैवानभिधेयेनानेन भवितव्यं तावत्क्रमेणेत्युक्तम् । तथा वाच्येनाविरोधिनि । विरोधिनि तु लक्ष्यत एवेत्यर्थः । कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेवन्तरगर्भ हेतुमाहआशुभाविनीष्विति । अन्यसाध्यतत्फलघटनासु । घटनाः पूर्व माधुर्यादिलक्षणाः प्रतिपादिता गुणनिरूपणावसरे। ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम् , तथा नान्यत्तदेव साध्यं यासाम् । नह्योजोघटनायाः करुणादि प्रतीतिः साध्या । एतदुक्कं भवति-यतो गुणवति काव्ये संकीर्ण विषयतया संघटना प्रयुक्ता ततः क्रमो न लक्ष्यते। ननु भवत्वेवं संघटनायां स्थितिः क्रमस्तु किं न लक्ष्यते तदा आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव रसादीन्भावयन्ति । तदाखादं विदधतीत्यर्थः । एतदुक्तं भवति-संघटना व्यङ्ग्यवाद्रसादीनामनुपयुक्तेऽप्यर्थविज्ञाने पूर्वमेवोचिता संघटनाश्रयण एव यत आसूत्रितो रसास्वादस्तेन वाच्यप्रतीत्युत्तरकालभवेन परिस्फुटाखादयुक्तोऽपि पश्चादुत्पन्नत्वेन भाति । अभ्यस्ते हि विषये विभावप्रतीतिक्रम इत्थमेव न लक्ष्यते । अभ्यासो ह्ययमेव यत्प्रणिधानादिनापि विनैव संस्कारबलवत्त्वात्सदैव प्रबुभुत्सुतया स्थापनमित्येवं यत्र धूमस्तत्राग्निरिति हृदयस्थितवायाप्तेः पक्षधमज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थानमाक्रमति । झटित्युत्पन्नेऽपि धूमज्ञाने तद्याप्तिस्मृत्युपकृतेस्तद्विजातीयप्रणिधानानुसरणादिप्रतीत्यन्तरानुप्रवेश विरहादाशुभाविन्यामनिप्रतीतौ क्रमो न लक्ष्यते तद्वदिहापि । यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तलक्ष्येतैव क्रम इति । चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे-तस्य तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतोऽनन्यसाध्या शब्दव्यापारैकजन्येति । नचात्रार्थसतत्त्वं व्याख्यानेन किंचिदुत्पश्याम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना । यत्र तु संघटनाव्यङ्ग्यत्वं नास्ति तत्र वक्ष्यत एवेत्याह-क्वचित्त्विति । तुल्ये व्यङ्ग्यत्वे कुतो मेद इत्याशझ्याह १. 'व्यङ्ग्यप्रतीतेश्च' ग-पुस्तके नास्ति. २. 'भावी' क-ख. ३. 'तत्तु शब्दक्रिया' क-ख. ४. 'वाच्याविरोधिनि' क-ख. १. "क्रियते इति क्रिया वाच्य' काख. २. 'यथा चान्येन' क-ख. ३. 'भवति' क-ख. ४. 'अभ्यस्तं हि विषयं विनाभावप्रतीति' क-ख. ५. 'व्यङ्ग्यवादि' कख. ६. 'लक्ष्यते' क-ख.. १७ ध्व. लो.

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258