Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Scanned by CamScanner कर्णिका ॥६ ॥ धर्मोपदेश * मदीयैव श्वश्रूरासीत्, किमर्थं पृच्छ्यसे? तैरुक्तं भो सुंदरि! तया तु पूर्वमस्माकं विवादः स्फेटितोऽमृत्. । च अधुनाप्यस्माकं विवादे जायमाने वयं तस्याः समीपे समागताः स्मः. सा प्राहाहं तस्या एव स्नुषा, | अतः कथयध्वं मदग्रे युष्मत्कलहकारणं? यथाहमपि भवतां विवादं स्फेटयामि. तत् श्रुत्वा तेषां मध्यात् | स शीतकालो जगाद, हे भगिनि! कीदृशः शीतकालः? तदा सा प्राह, भो द्विज! स दुरात्मा दुष्टः शी तकालस्तु स्थविरपथिकादीनां व्यथाकारकोऽस्ति, तस्य तु मुखमपि न विलोकनीयं, यतः स दुष्टस्तु शाडूEa वलान्यपि वनानि दहति, वारिमध्यगतानि पंकजानि चापि दहति. एवंविधानि तस्याः कुवंचनानि | श्रुत्वा स रुष्टः ततो द्वितीयद्विजेन पृष्टं, अथ ग्रीष्मकालः कीदृशः? सा प्राह, स तु दुष्टो धर्मेण सर्वजनान् । | व्याकुलीकरोति, लूकया च मनुजान मारयति, एवमतीवदुःसाध्यो विगतस्नेह उष्णकालोऽस्ति, तस्य | च नामापि न श्रोतुं योग्य, तत् श्रुत्वा स रुष्टः. तदनु तृतीयो द्विजोऽवक्, हे मातहें भगिनि ! कीदृशो | वर्षाकालः? तन्निशम्य सा स्वमुखं मोटयित्वोचे, भो महापुरुष! तस्य दृष्टस्य तु नामाप्यग्राह्य, यतः स || तु मलिनो बहुकदमाकुलभूमिकारकः, चिखिल्लश्च स बालवृद्धानां गमनायाऽयोग्यः, तस्मिंश्चागते पृथ्व्यपि । HERODHP#[]ERISM deeDeparda

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81