Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ Scanned by CamScanner ॥२०॥ पटेन एव छिन्ननक्रकर्णः पुरुषो गणिकागृहे विलसन् दृष्टः. राजपुरुषैर्धारयित्वा स श्रेष्टी तं धूर्तशिरोमणि राजससभायां नीतवान्. राज्ञा पृष्टेन तेन धूर्तेन विहस्योक्तं, राजन् ! मया तद्धनं मुधैव गृहीतं नास्ति, परं मम कर्णनाशिके दत्वैव मया तदगृहीतमस्ति, अतः प्रथम श्रेष्ठी चायं मे कर्णनाशिका अर्पयतु, यथाहं तद्ध| नमपि पश्चादर्पयामि. इत्युक्त्वा तेन धूर्तेन सकलोऽपि निजवृत्तांतः सत्यरूपेण राज्ञोऽग्रे निवेदितः तस्य | सत्यवादेन हृष्टो राजापि तं विमुच्य सन्मानयामास. ॥ इति धूर्तकथा ॥. HAMIRPvAIMBBSiCall-93COMORE गौरवं विभवाजाते । विभवो बुद्धिसंभवः ॥ तदत्ययाद्धनः श्रेष्ठी । खेदमासेदिवान् पुरा ॥ १ ॥ चंपायां नगा धनाख्यः श्रेष्टी वभृव. तस्य मदनाख्यश्च सुतोऽमृत्. एकदा स मदनो निजमित्रयुतो विपणश्रेण्यां गतः, तत्रैकं हद क्रयाणकरहितं सुधालिप्तं मनोहरं देवगृहोपमं धनिकाश्रितं दृष्ट्वा स विस्मितः. ततस्तेन स्वमित्रप्रति पृष्टं, भो मित्र! इदं हटूं क्रयाणकरहितं केवलमेकधनिकाश्रितं मनोहरं च कथं | इयते मित्रेणोक्तं भो मदन! इदं तु बुद्धिहट्ट कथ्यते, अत्र स्थितोऽयं धनिको द्रविणं गृहीत्वा केवलं D॥२०॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81