Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 64
________________ धर्मोपदेश ॥ ६२ ॥ J040446-20 दृष्ट्वा तां । तदर्थं फेरुरूपभाक् ॥ अवाक् मुक्त्वामिषं वक्त्रा तीरे मत्स्याय धावितः ॥ ४९ ॥ आमिष जगृहे श्येनो । मीनोंतःसलिलं गतः ॥ शृगालोऽथ विलक्षोऽस्था-ध्ध्यायंस्तमथ साब्रवीत् ॥ ५० ॥ मांसखंड | परित्यज्य | मत्स्यं धावसि जंबूक ॥ भ्रष्टो मीनाच्च मांसाच्च । हा किं ध्यायसि दैन्यतः ॥ ५१ ॥ सोऽवक् पत्रपुटच्छन्ने । अयशःकारिके पितुः ॥ भ्रष्टा पत्युश्चोपपत्युः । किं मां वदसि बंधकि ॥ ५२ ॥ इत्युक्ते व्रीडिता | सास्थात् । सोऽथाभूद्दिव्यरूपभाक् ॥ तस्याः स्ववृत्तमावेद्य । व्रतार्थित्वमजीजनत् ॥ ५३ ॥ तेन संत राजाथ । तमग्राह्य च पुंश्चलीं ॥ अथ सत्कारपूर्व सा । निःक्रम्य स्वर्गभागभूत् ॥ ५४ ॥ इत्यकामनिर्जरायां मिठकथा समाप्ता ॥ ॥ अथ प्रस्तावोक्तिविषये यशोभद्रमुनिकथा ॥ इहैव भरते साकेतपुरं नाम नगरं, तत्र च पुंडरीको नाम राजा, तस्य लघुभ्राता च कंडरीकः, कंडकस्य च यशोभद्रानाम्नी भार्यासीत्. अथान्यदा कामबाणैराहतस्य तस्य वृद्धभ्रातुः पुंडरीकस्य चित्ते लघु XNXX0001024 कर्णिका ॥ ६२ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81