Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 65
________________ धर्मोपदेश ॥ ६३ ॥ 3300-30 404079 भ्रातुः कंडरीकस्य भार्यायामनुरागो बभूव अथैकदैकांते स पुंडरीकस्तां यशोभद्रामूचे, भो सुंदरि ! त्वं मां पतिं भजस्व ? तयोक्तं राजन् ! किमेवमभिदधासि ? यतः - अह्नाय वह्नौ बहवो विशंति । शस्त्रेः स्वदेहांश्च विदारयति ॥ तीव्राणि कृच्छ्राणि समाचरंति । मारारिवीरं विरला जयंति ॥ १ ॥ किंच हे राजन् ! त्वयि चैवं जल्पति नूनममृते विषमुत्पन्नं, सूर्यादंधकारो जातः, चंद्रमसोंगारवृष्टिर्जाता, जलादग्निरुत्थितः, यत आर|क्षकात्त्वत्त एवेदं मे भयं जातं. यदि त्वत्सदृशः सुनेत्रो नर उन्मार्गे याति, तदा दृष्टिविकलस्य तु को दोषः ? तत् श्रुत्वा कुपितेन राज्ञा दुर्वचनैः सा वधूस्तर्जिता. ततोऽन्यदा कोपातुरेण तेन राज्ञा तस्याः संगं चिंतयता तस्य निजलघुभ्रातुः कंडरीकस्य मारणाय विषं दत्तं यतः दिवा पश्यति नो घूको । रात्रौ काको न पश्यति ॥ कामांध कोऽपि पापीयान् । दिवा रात्रौ न पश्यति ॥ १ ॥ अथैवं स्वकीये भर्तरि कंडरिके मृते सति सा यशोभद्रा चिंतयति, नूनमयं पापी नृपोऽथ में शीलखंडनं करिष्यति, ततोऽहं क्वचिदन्यस्थाने गत्वा निजशीलं रक्षामि. इति स्वमनसि विचित्य सा रात्रौ ततो निर्गत्य श्रावस्तीनगर्यो गता, तत्र च सुव्रताख्यायास्तपोधनायाः पौषधागारे स्थिता. तन्मुखाच्च धर्मोपदेशं निशम्य तस्याः संसारोपरि विरागो बभूव ततश्च Odia X ECX कर्णिका ॥ ६३ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81