Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश
॥ ७४॥
DIPEDIOJABIEDERA
॥ अथ दुर्वचनविषये विप्रकथा प्रारभ्यते ॥ कोऽपि मारवो दुर्मुखो विप्रः काश्यां विद्याध्ययनं विधाय निजगृहप्रति चलितः. मागें क्वापि ग्रामे || भिक्षार्थ भ्रमन् कस्या अपि कौटुंविन्या गृहे प्राप्तः. तयापि दयया तस्मै विप्राव क्षिप्रचटिका दत्ता, रंधनार्थं |
धनानि मृत्तपणिकापि च प्रदत्ता. तदा स विप्रोऽपि तस्याः कौटुंविन्या वाटके स्थितस्तदत्तां क्षिप्रचटिकां | । पचतिस्म. अथ तस्मिन् वाटककोणदेशे तस्याः कौटुंबिन्याः पुष्टशरीरैका मनोहरा महिषी तृणादीनि भक्षयंती |
स्थिताभूत्. ततोऽर्धपक्वायां क्षिप्रचटिकायां तस्य पठितमूर्खस्य विप्रस्य हृदये तोऽभूत्, अरे! अस्याः | al कौटुंबिन्या देहलीद्वारं संकटतरं विद्यते, अतश्चेयं महिषी यदा मरिष्यति, तदा संकटतरादस्माद् द्वारतः | X कथं सा बहिर्निष्कासयिष्यते? इति वितळ तेन दुर्मुखेन विप्रेण तस्याः स्वकीयः स वितकों वचनतो
निवेदितः. तदा रुष्टया तया प्रोक्तं, रे दुष्ट! त्वमधुनैवेतो निस्सर? इत्युक्तोऽसौ दुर्मुखः पठितमूखों विप्रः * स्तामर्धपक्कां क्षिप्रचटिकां निजोत्तरीये क्षिप्त्वा ततश्चलितः. तदा तदुत्तरीयाजलावश्रावणं दृष्ट्वा हास्यपरै
न ॥७४ ॥ र लोंकैः पृष्टः स प्राह, भो लोकाः! अयं मदीयमुखरोगः श्रवति. इत्युक्त्वा तेन खीकीयदुर्वचनवृत्तांतो लोका-2
edgebagales-MEENA

Page Navigation
1 ... 74 75 76 77 78 79 80 81