Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 78
________________ Scanned by CamScanner धर्मोपदेश | विचिंत्य स तत्र गतो मोचिकार्पितं तद्धनं निजकरे समादायोवाच, भो मातगंगे! मदीयग्रामवास्तव्येना-14 | मुकेन मोचिकेनैतद्धनं मदीयहस्तेन तुभ्यं समर्पणाय प्रेषितमस्ति, परं तेन मह्यं कथितमस्ति, यदि गंगा च ॥७६॥ स्वहस्तं प्रसार्य गृह्णीयात्तदा त्वया तस्यै चैतन्मदीयं धनं समर्पणीयं, अन्यथा न. तत्कथनानंतरं तूर्णमेव गंगाप्रवाहतः स्वर्णजटितरत्नाद्याभूषणालंकृतो गंगाया हस्तो बहिनिःसृतः. तं हस्तं दृष्ट्वातीवविस्मितः स | हि द्विजस्तस्मिन् हस्ते तद्धनं समर्प्य प्रोवाच, हे मातगंगे! प्रतिवर्षमहमत्र त्वदीययात्राथै समागच्छामि, E) पुण्यार्थ मदीयं परकीयं च भूरिद्रव्यं व्ययामि, परं त्वया कदापि निजहस्तं प्रसार्य गृहीतं नास्ति, अथाय | a तस्य होनजातीयस्यापि चर्मकारस्य द्रव्यं स्वहस्तं प्रसार्य ग्रहणे को हेतुः? तेनेत्युक्ते गंगा निजदिव्यरूपं प्रकटोकृत्य प्राह, भो द्विज! अहं शुद्धभावयुक्तभक्त्या सदाचरणेन च प्रिये, परं न बाह्यवृत्त्या, यतः-प नदारपरद्रोह-परद्रव्यपराङ्मुखः ॥ गंगाप्याह कदागत्य । मामयं पावयिष्यति ॥ १॥ इत्यायुक्त्वा यावत्सा | गंगा स्थिता, तावत्सोऽत्यंतं चकितो द्विजः पप्रच्छ. भो मातस्तस्य चर्मकारस्याप्येवंविधा का शुभॊ स्ति ? तेनेत्युक्ते गंगया प्रोक्तं, भो द्विजोत्तम ! तत्र गत्वा त्वं स्वयमेव तदाचरणं विलोकयेः, इत्युक्त्वा | DEMERADDHARMENDEEBA ॥ ७६॥

Loading...

Page Navigation
1 ... 76 77 78 79 80 81