Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
धर्मोपदेश
॥ ६१ ॥
100
॥ ३७ ॥ अथोत्तार्य गिरे राज्ञा । कृतौ तौ देशताडितों ॥ गच्छतौ च क्वचिद् ग्रामे । शून्ये देवकुले स्थितौ कर्णिका ॥ ३८ ॥ रात्रौ ग्रामेयकैस्तत्र । त्रासितः पारिपंथिकः ॥ तदेव देवकुलकं । शरण्यं शरणं श्रितः ॥ ३९॥ | वेष्टयित्वा तदाऽरक्षा-स्तस्थुः श्वोऽसौ गृहीष्यते ॥ स्पर्शाच्चौरस्य सा तत्र । रक्ता चौरेऽभ्यधादिदं ॥ ४० ॥ भव त्वं मे पतिः सोऽपि । मेनेऽथारक्षकैः प्रगे ॥ आरोहोऽक्षेपि शूलायां । सा चौरेण समं गता ॥ ४१ ॥ मार्गे दृष्ट्वा नदीं चौर - स्मृचे देवि तेऽस्ति यत् ॥ तदर्पयादौ येनेदं । सर्वमुत्तारयाम्यहं ॥ ४२ ॥ त्वामनुतारयिष्यामि | दुरुत्तारं सहाखिलं ॥ शरस्तंबे विवस्त्रास्था - त्सर्वस्वं तस्य सार्पयत् ॥ ४३ ॥ नदी
चौरोऽथ । दधावे साथ तं जगौ ॥ किमेवं यासि सोऽवादी -न्न विश्वसामि ते शुभे ॥ ४४ ॥ यथा त्यक्तस्त्वयैको हि । तथा त्वं यदि मामपि ॥ इत्युक्त्वा तस्करः सोऽगा - द्विलक्षा राज्ञ्यपि स्थिता ॥ ४५ ॥ शूलाप्रोतो हस्तिपकः । श्राद्धाजलमयाचत ॥ स ऊचे चेन्नमस्कारं । ध्यायसि त्वं ददामि तत् ॥ ४६ ॥ ध्यायामीति च तेनोक्ते । श्राद्धोऽगाजलहेतवे ॥ ध्यायन्नेव नमस्कारं । मिठो मृत्वा सुरोऽभवत् ॥ ४७ ॥ श्राद्धश्वारक्षकेर्बद्ध-चौरार्थ जलमानयन् ॥ देवोऽवधेः प्रेक्ष्य शिलां । विकुर्व्य तममोचयत् ॥ ४८ ॥ शरस्तंबे च
3-4-45-3
।। ६.१ ।।
Scanned by CamScanner

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81