Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
मयच्छत्. तन्नगरवास्तव्या श्रीकांताभिधा श्रेष्ठीपत्नी च तस्यै निज मौक्तिकहारं समर्पयामास: नृपस्य हस्ति-18
कर्णिका । पकश्च तस्यै निजं स्वर्णजटितमंकुशं ददौ. जयसिंहाभिधो मंत्री च निजहेमकटके अयच्छत्. एवं तस्य |
नर्तक्यै तैर्दत्तानि लक्षमूल्यवस्तूनि दृष्ट्वा राज्ञो मनसि विस्मयो वसूत्र. एवं विस्मितेन राज्ञा मुनये तदनुचितदानकारणं पृष्टं तदा स प्राह-यन्नानीतं मनः स्थाने । गुरुणाऽनायि तत्तया । सूर्यः खगं भिनत्त्येव । जदीपिका भृगृहे तमः ॥ १ ॥ राजन्नेषा नर्तकी मे गुरुणीभूय सुगतिमयच्छत्, अतः कारणान्मया तस्यै मे | 2 रत्नकंबलं दत्तं. ततो राज्ञा सा श्रीकांता श्रेष्टिनी पृष्टा, सापि वक्ति, राजन्मे मनसीति पूर्व विचारोऽभूत्, IS o यदहं स्वभर्तारं विनाश्यान्यं पतिं करिष्यामि, परमस्या नर्तक्या वाक्यान्ममापि प्रतिबोधो जातः. ततो * राज्ञा स हस्तिपको दानकारणं पृष्टः. स आह, राजन्नहमन्यराज्ये गंतुकामोऽभूवं, तेन रणांगणे गजेंद्रारूढं | त्वां वैरिभ्यः समर्पणोत्सुकश्चाभवं, परमस्या नर्तक्या वाक्यश्रवणतोऽहं तदुष्कृत्यात्प्रतिनिवृत्यास्यै नर्तक्यै गजांकुशमयच्छं. ततो राज्ञा पृष्टौ तावमात्यराजकुमाराववदतां, हे राजन्नावां त्वां विपाद्य राजग्रहणोत्सुक
माराववदतां, हे राजन्नावां त्वां विपाद्य राजग्रहणोत्सुका| वभवाव, परमस्या वाक्यात्प्रतिबुद्धौ. आवश्यकेऽप्युक्तं सुठु गाईयं सुहु। वाईयं सुटु नच्चियं सामे ॥ अणुपालियं
PRADESHDAII-IDODARADIPI

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81