Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 69
________________ Scanned by CamScanner धर्मोपदेश DadaPAD *-del-M | दोहराई। थोवंते मा पमायेहि ॥१॥ एवं स राजा सर्वेषामाशयान्निशम्य सहषों बभूव, संसारासारतां च विज्ञाय प्रतिबुद्धः सः, विशेषतस्तपोधनदेशनया सर्वेऽपि ते प्रतिबुद्धाः ततो राजा तं निजकुमारं राज्ये | निवेश्य मुनिपावे च व्रतं गृहीत्वा निरतिचारं च चारित्रं पालयित्वा दिवमगमत्. स यशोभद्रो मुनिरपि | गुरुपावें गत्वा स्वदुःकृतं च समालोच्य प्रतिक्रम्य च पुनश्चारित्रं पालयित्वा केवलज्ञानी बभूव, प्रांते च व समाधिमरणपूर्वकं शिवं जगाम. अतः कारणात्-प्रस्तावे भणितं वाक्यं । प्रस्तावे दानमंगिनां ॥ प्रस्तावे वृष्टिरल्पापि । भवेत्कोटिफलप्रदा ॥ १ ॥ ॥ अथ तीर्थस्नानेन पापापगमने विप्रकथानकं प्रारभ्यते ॥ स्तंभतीर्थे कश्चिदेको विप्रस्तीर्थयात्रिकसाथै गंगादितीर्थयात्राकरणयियासुरभूत्. तदा तस्य चतुरया | पल्या प्रोक्तं, स्वामिस्तव सार्थेऽहमपि समागत्य तीर्थयात्रां करिष्ये. परं विप्रेण बह्वाग्रहेण सा गृहे स्थापिता. है| 1 ततस्तया तत्प्रतिबोधार्थ कटुतुंबिकैका तस्य समर्पिता, प्रोक्तं च, यत्र यत्र तीर्थे यूयं स्नानं कुरुथ तत्र* DRDHA alalalaaHARTERATE ॥६७॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81