SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner धर्मोपदेश DadaPAD *-del-M | दोहराई। थोवंते मा पमायेहि ॥१॥ एवं स राजा सर्वेषामाशयान्निशम्य सहषों बभूव, संसारासारतां च विज्ञाय प्रतिबुद्धः सः, विशेषतस्तपोधनदेशनया सर्वेऽपि ते प्रतिबुद्धाः ततो राजा तं निजकुमारं राज्ये | निवेश्य मुनिपावे च व्रतं गृहीत्वा निरतिचारं च चारित्रं पालयित्वा दिवमगमत्. स यशोभद्रो मुनिरपि | गुरुपावें गत्वा स्वदुःकृतं च समालोच्य प्रतिक्रम्य च पुनश्चारित्रं पालयित्वा केवलज्ञानी बभूव, प्रांते च व समाधिमरणपूर्वकं शिवं जगाम. अतः कारणात्-प्रस्तावे भणितं वाक्यं । प्रस्तावे दानमंगिनां ॥ प्रस्तावे वृष्टिरल्पापि । भवेत्कोटिफलप्रदा ॥ १ ॥ ॥ अथ तीर्थस्नानेन पापापगमने विप्रकथानकं प्रारभ्यते ॥ स्तंभतीर्थे कश्चिदेको विप्रस्तीर्थयात्रिकसाथै गंगादितीर्थयात्राकरणयियासुरभूत्. तदा तस्य चतुरया | पल्या प्रोक्तं, स्वामिस्तव सार्थेऽहमपि समागत्य तीर्थयात्रां करिष्ये. परं विप्रेण बह्वाग्रहेण सा गृहे स्थापिता. है| 1 ततस्तया तत्प्रतिबोधार्थ कटुतुंबिकैका तस्य समर्पिता, प्रोक्तं च, यत्र यत्र तीर्थे यूयं स्नानं कुरुथ तत्र* DRDHA alalalaaHARTERATE ॥६७॥
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy