Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 61
________________ धर्मोपदेश ॥ ५९ ॥ र्ततः ॥ उत्थाप्योवाच सा कातं । किमिदं वः कुलोचितं ॥ १५ ॥ यत्पादात् श्वसुरोऽगृह - न्नूपुरं निस्त्रपो जरन् ॥ स ऊचे ग्रथिलो ह्येष । सूनोराख्यज्जरी प्रगे ॥ १६ ॥ सोऽवदद्विकलोऽसि त्वं । सोऽवग्दृष्टः स्फुटं परः ॥ भोक्ष्ये शुध्ध्यैव सोचेऽथ । ऊचुः सर्वेऽपि कुर्विति ॥ १७ ॥ तत्र स प्रत्ययो यक्ष-स्तत्पदोरंतरे व्रजन् ॥ धियते दोषवांस्तेन । निर्दोषो याति तत्क्षणात् ॥ १८ ॥ स स्नाता स्वजनोपेता-ऽचालीयक्षालयांतरे ॥ उन्मत्तीभूय तेनासौ । श्लिष्टा लोकेन मोचिता ॥ १९ ॥ सा च तत्र गतोवाच । यक्ष साक्षात्तवाखिलं ॥ मुक्त्वा स्वपतिमेनं | च । न स्पृष्टाप्यधुना परं ॥ २० ॥ इत्युक्त्वा मंक्षु यक्षांह्यो - भूत्वा मध्येन सा ययौ | तद्वचश्चितयन्नेव | यक्षोऽस्थात् किं करोम्यहं ॥ २१ ॥ यक्षोऽपि वंचितो ह्येषा । ख्याता नूपुरपंडिता ॥ सर्वैः शुद्धेति च प्रोक्ता । लोकैर्वृद्धस्तु हीलितः ॥ २२ ॥ तस्याऽधृत्याऽनशन्निद्रा । ज्ञातमेतच्च भूभुजा ॥ चक्रेऽथांतःपुरारक्षो । राज्ञा निर्निद्र इत्यसौ ॥ २३ ॥ सौधापांतेऽस्ति हस्तींद्रो । राज्ञी तन्मिंठके रता । निशायां हस्तिहस्तेनाऽवरोहत्याधिरोहति ॥ २४ ॥ तदा जाग्रति तस्मिंश्च | मुहुर्देवी निरीक्षते ॥ ततः सोऽभ्यनयन्निद्रां । राज्ञी प्राग्वदवातरत् ॥ २५ ॥ बृहद्वेला बभूवेति । हस्त्यारोहेण रोषतः ॥ हता श्रृंखलया राज्ञी । तस्योचे कांत मा 004 कर्णिका ॥ ५९ ॥ Scanned by CamScanner

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81