Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश | जातो. द्वयोरपि द्वादशद्रम्मोपभोगाद्वादशसहस्रभवेषु तादृग्दुःखं जातं. अस्मिन् भवेऽपि द्वादशकोटिद्रव्यम नाशः संजातः. द्वादशवारांश्च बहुपक्रमेऽपि धनहानिगृहदास्यदुःखादि जातं. इति श्रुत्वा ताभ्यां द्वाभ्यामपि ।
श्राद्धधर्म प्रतिपद्य प्रायश्चित्तार्थ धनप्राप्तौ प्रथमं द्वादशसहस्रद्रम्माणां ज्ञानसाधारणमार्गेऽर्पणार्थं नियमो 2 गृहीतः. ततस्तयोर्द्वयोरपि प्राकर्मक्षयाझ्यवसायतो विपुलं द्रव्यं प्राप्तं. क्रमाच्च तयोर्द्वयोरपि द्वादशद्वादशकोटिच सौवर्णिकाः प्राप्ताः ततस्तौ द्वावपि निजं सकलमपि द्रव्यं धर्मकार्येषु नियुज्य प्रव्रज्य च सिद्धिसुख प्राप्तौ.॥ इति ज्ञानसाधारणद्रव्यव्ययोपरि कर्मसारपुण्यसारकथा समाप्ता ॥
FedEPIDEOSHDOODENGIPHA
अथाकामनिर्जरायां मिठकथा प्रारभ्यते ॥ "वसंतपुरनामास्ति । वसंतर्तुसमं पुरं ॥ प्रद्युम्नानंदि सत्प्रेक्ष्यं । विशालं सुमनःप्रियं ॥१॥श्रेष्ठी तत्रे भ्यनामाभूत् । प्रेयसी तस्य धारिणी ॥ कांताननः पुनः पुत्रः । स्नुषा सौभाग्यसुंदरी ॥२॥ स्नांती दृष्टान्यदा । IX| नद्यां । यूना केनापि सा स्नुषा ॥ तदंगसंगमाकांक्षी । स तामूचे ससंभ्रमं ॥ ३ ॥ सुस्नातं पृच्छति ते।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81