Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
कणिका
धर्मोपदेश दशवारान्निर्गमितं. ततोऽत्युद्विग्नौ तौ पोतमारुह्य रत्नद्वीपे गत्वा सप्रत्ययरत्नद्वीपदेव्यग्रे मृत्युमप्यंगीकृत्य ||
स्थितौ. अष्टमे चोपवासे नास्ति युवयोर्भाग्यमिति तौ देव्या प्रोक्तो. तत् श्रुत्वा स कर्मसारस्तु तत उत्थितः | | पुण्यसारस्य त्वेकविंशत्योपवासर्दत्तं तया देव्या चिंतामणिरत्नं. तदा पश्चात्तापं कुर्वन् स कर्मसारः पुण्य| सारेणोक्तः, भो भ्रातस्त्वं मा विषोद ? एतन्मदीयचिंतारत्नेन तवाप्यभीप्सितं सेत्स्यतीति. अथ तौ द्वावपि || च हृष्टौ ततो निवृत्त्य पोते समारूढौ. अथैकदा रात्रौ च राकाशशांकोदये तयोवृद्धेनोक्तं, भो भ्रातः तचिंता. | रत्नं त्वं स्फुटीकुरु ? यथा विलोक्यते, किं चंद्रस्य वा तस्य चिंतारत्नस्याधिकं तेज इति. तदा दुर्दैवप्रेन रितेन पोततटस्थेन तेन लघुबंधुनापि तद्रत्नं निजहस्ते गृहीत्वा, क्षणं तत्र रत्ने, क्षणं च चंद्रे दृष्टिं निद
धता पातितं तद्रत्नं रत्नाकरे निजमनोरथैः सह. ततस्तौ द्वावपि निजमनसोरत्यंतं दुःखितौ स्वपुरं प्राप्ती. अथैकदा कश्चिद् ज्ञानी मुनिस्तत्र समायातः, तं वंदित्वा ताभ्यां पृष्टं, हे भगवन् ! प्राग्भवे आवाभ्यां किं | |दष्कर्म विहितं येन कृतोद्यमावल्यावां दरिद्रावेव स्थितो. तदा तेन ज्ञानिमनिना प्रोक्तं-चंद्र पराभिधे नगरे | जिनदासजिनदत्तनामानौ परमार्हतो द्वौ श्रेष्टिनावभृतां. अथान्यदा तत्रत्यश्रावकैरेकत्रीभृतं प्रभृतं ज्ञानद्रव्यं
BagaraateARRESIDER ABARI
PARISMDHEPOETTER

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81