Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ Scanned by CamScanner . धर्मोपदेश कर्णिका ॥५४॥ BADIPPED AMERADIONEDERATI रस्यापि जनकार्पितं सकलं धनं तस्करैर्मुषितं. ततस्तावुभावपि दरिद्रीभूतौ स्वजनैरपि त्यक्ती. तयोर्द्वयोर्भायें | च अपि क्षुधादिपीडिते स्वपित्रोहयोगेते. लोका अपि तयोनिंदां चक्रुः, यतः-धनिकस्यालीकमपि । सत्य | त्वेन प्रकाशमायाति ॥ तस्यैव दुश्चरणमपि । सच्चरणं गीयते लोके ॥ १॥ गुणवंपि निगुणं चिय । गणिका जए परिजणेण गयविहवो ॥ दक्खत्ताइगुणेहिं । अलिएहिंवि गहिज्जए सधणो॥२॥ ततो निर्बुद्धी अभा ग्यावेताविति लोकैरपमानितौ तौ देशांतरं गतो. स्थितौ च तत्र पृथक्पृथक् क्वापि महेभ्यगृहयोरन्योपा| याभावामृत्यवृत्त्या. यस्य च गृहे स कर्मसारः स्थितः स व्यवहारी दुष्टः कृपणश्चाभवत्; तेन स तस्य प्रोक्तं वेतनमपि न दत्ते. अमुकदिनेऽहं ते दास्यामीति मुहुस्तं स वंचयतेस्म. एवं बहुभिरपि दिनैस्तेनायेन बंधुना किमपि नार्जितं. द्वितीयेन च बंधुना कियदर्जितं, परं प्रयत्नतो गोपितमपि तद्धनं केनचितेंनापहृतं. एवं तेनायेन बंधुना नानाविधस्थानेषु भृत्यवृत्त्या धातुवादेन सिद्धरसायनेन रोहणाद्रिगमनेन मंत्रसाधनेन रुदंत्याद्यौषधीग्रहणेन चैकादशवारान् महोपक्रमकरणेऽपि कुबुध्ध्यादिना वैपरीत्यविधानेन कापि न॥५४॥ धनं नार्जितं, किंतु तेन तानि दुःखान्येव केवलं सोढानि. अपरेण च पुनरर्जितमपि धनं प्रमादादिनका- " E-MMODAIEOPiewedpra

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81