Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
कर्णिका
॥५२॥
धर्मोपदेश 11 तात! “यदेवाहं जानामि, तदेव न जानामि.” तथा “यदेवाहं न जानामि, तदेवाहं जानामोतिः” इति ||
श्रुत्वा तो तमवादिष्टां, भो वत्स! कथमेतत्? सोऽब्रवीत् "जानाम्यहं यदुत जातेनावश्यं मर्तव्यं” परं "न | जानामि कदा? वा कस्मिन् काले ? कथं वा? कियच्चिराद्वा? इति.” "पुनरेतन्न जानामि यन्नरकादिषु | काः का वेदना जोवेरनुभूयंते, परमेतजानामि यत्स्वयं कृतैः कर्मभिः प्राणी तत्र समुत्पद्यते. एवं निजमा| तापितरौ प्रतिवोध्य तदाग्रहाच्चेकं दिनं राज्यश्रियं भुक्त्वा सोऽतिमुक्तकुमारः प्रवव्राज. क्रमेण स मुनिरेE कादशांगानां पारं प्रयातः. कृतानेकविधतपा वहुवर्षाणि श्रामण्यं प्रतिपाल्य सोऽतिमुक्तो मुनींद्रः सिद्धि| सुखं समासादयत्. ॥ इति वैराग्योपरि श्रीअतिमुक्तमुनींद्रकथा समाप्ता ॥
Ee-JEPARENTIABEIODP9300670
न जीवो दुःखमवाप्नोति । ज्ञानद्रव्यस्य भक्षणात् ।। साधारणस्य द्रव्यस्य । तथा भक्षणतोऽपि च ॥१॥
यथा भोगपुराभिधे नगरे चतुर्विंशतिकनककोटिस्वामी धनावहाख्यः श्रेष्टी वभुव. तस्य च धनव-3, तीनाम्नी प्रियासीत्. तयोः कर्मसारपुण्यसाराभिधो द्वौ सुतौ जातो. अथैकदा पित्रा तयोर्भाग्यपरीक्षार्थमेको

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81