Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
facs.
धर्मोपदेश / नैमित्तिकः पृष्टः. तदा तयोर्हस्तरेखादि विलोक्य तेन नैमित्तिकेनोक्तं, अयं कर्मसारो जडप्रकृतिनिःप्रज्ञो // कर्णिका ॥ ५३॥XI
विपरीतबुद्धिश्च भविष्यति. बहुपक्रमेऽपि स भवद्दत्तं सर्वमपि धनं विनाशयिष्यति. नव्यद्रव्योपार्जनाऽभा-1 वाच्च स बहुकालं भृशं दारिद्यदुःखवान् भावी. अथायं पुण्यसारोऽपि तथैव भावी. तस्यापि भवदर्पितं धनं नाशं प्रयास्यति, नव्यार्जितद्रव्यस्यापि पुनः पुनर्हानिर्भविष्यति, वार्धक्ये च द्वयोरपि तयोर्धनप्राप्ति| संतत्यादि सौख्यं भविष्यति. अथ क्रमात्त्यक्तबाल्यभावौ तो पित्रा पाठनार्थ विज्ञोपाध्यायस्य समर्पितो. तत्र
स पुण्यसारः सुखेन सकला अपि विद्या अधीतवान्. कर्मसारस्य च बहुपक्रमेणापि अक्षरमात्रमपि | किं बहुक्तेन? स वाचनलिखनाद्यपि कर्तुं न शक्नोति. सर्वथा पशुरिव स निःप्रज्ञो जातः: अथ क्रमेण तो | द्वावपि यौवनं प्राप्तौ. पितृभ्यां च समृद्धतया द्वाभ्यां महेभ्यकन्याभ्यां सह तौ परिणायितो. ततो मिथः कलहभीताभ्यां पितृभ्यां तौ द्वावपि द्वादशद्वादशकोटिधनं विभज्य दत्वा पृथक कृतो. ततस्ता पितरौ तु प्रवज्य स्वर्गं गतो. अथ कर्मसारः स्वजनादिभिर्वार्यमाणोऽपि केवलं निजबुध्ध्यैव व्यापारं कुर्वन् सर्वमपि ॥ ५३॥ स्वधनं विनाशयामास. एवं स्वल्पैरेव दिनैः स्वजनकार्पितद्वादशकोटिमितं धनं तेन निर्गमितं: पुण्यसा-3
MPHORNEU PAMERIES
धोinst

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81