Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ Scanned by CamScanner धर्मोपदेश चारित्रं जग्राह. प्रांते च स राजर्षिरपि कर्मक्षयं विधाय मोक्ष प्राप्तः ॥ इति चंद्रोद्योतनर्तककथा समाप्ता॥ DAIPOTHEIRRHOIDSNEP-1 a अतिलोभो न कर्तव्यो । नूनं लोभं परित्यजेत् ॥ अतिलोभात् शृंगदत्तो । वधूभिश्चिक्षिपेऽर्णवे ॥ १॥ T: रोहणाख्ये पुरे शृंगदत्ताभिधः श्रेष्ठी निवसतिस्म. तस्य गृहे द्वात्रिंशत्कोट्यः सुवर्णस्यासन्, परं सोऽतीचावलोभाभिभूतोऽमृत्. तस्य चत्वारः सुताः सवधूका बभूवुः, परं तस्य श्रेष्ठिनो भयेन तत्सकलमपि कुटंबं । | दानभोगादिरहितं जातं. स श्रेष्ठी धनव्ययभीतः स्वसुतान् गृहेऽपि स्थातुं न दत्ते. वधूनामपि गृहाइहिर्यातुं । | स न दत्ते, अर्थिनामपि च गृहप्रवेशं न यच्छति, एवंविधः स कृपणोऽपि सदा दानपंचकं दत्ते, यथा-कदर्यकस्यापि हि यस्य मंदिरे । सदैवमासीहत दानपंचकं ॥ द्वारे कपाटद्वितयं तथार्गला | कपोलहस्तश्च कुवाक्प्रकाशनं ॥१॥ नृपचौरनिधीशाना-मुपकाराय वेधसा ॥ कदर्यः ससृजे सत्य-महो मोहपराभवः | | ॥२॥ विना कदर्यं दातापि । नाभविष्यत्प्रसिद्धिभाक् ।। निशां विना कथंकारं । वासरोऽयमितीष्यते ॥३॥ ॥३१॥ म्लेच्छगेहमिवास्पृश्यं । त्याज्यं चांडालवेश्मवत् ॥ रथ्यानीरवदश्लाघ्यं । तस्यासीन्मंदिरं परं ॥४॥इतश्चैका। 68-18नयाPRODHellapa

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81