Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 40
________________ Scanned by CamScanner ॥ ३८ ॥ धर्मोपदेश || त्साहवंतो जीर्णोद्याने कूपसमीपे मुक्तवंती. अथ प्रभाते पुष्पग्रहणार्थं तत्रैको मालिकः समायातः. तत्र है। कर्णिका नि सर्वतः सकलमपि वनं पुष्पितं फलितं च दृष्ट्वा विस्मितस्तं बालं स व्यलोकयत्, विचारयामास च अहोऽ| स्यैव बालस्यायं महान् प्रभावो दृश्यते ! इति विचिंत्य स तं बालं गृहीत्वा निजभार्यायै समर्पयामास. ततस्तेन मालिकेन “अस्य बालस्य चरित्रमघट” इति विचिंत्य तस्य "अघट” इति नाम प्रदत्तं. अथैकदा सा मालिका तं बालं स्वसाधैं गृहीत्वा राजसभायां गतः, सुगंधवासितदिगंतरालां च पुष्पमालां सा राज्ञे | 10 समर्पयामास. तां चातीवरम्यसगंधोपेतां मालां कि | पुरोहितस्य दृष्टिस्तु तत्रैव बालके निविष्टा. अथ संतुष्टो राजापि तां मालिकपत्नी द्रव्यादिना सन्मान्य | विसर्जयामास. ततो राज्ञा पुरोहिताय पृष्टं, भो पुरोहित ! किमेवं भवता निरपत्येनेव स वालो व्यलोकि? | तन्निशम्य तेन पुरोहितेनोक्तं, हे स्वामिन् ! भाविभूपालः स एवायं बालो लक्षणैविलोक्यते. तत् श्रुत्वा राज्ञा चिंतितं, अरे! किमद्यापि स एव बालो जीवति ? अंथ तत्संबंधिनिश्चयाथै राज्ञा तौ निजसेवकावा ॥३८॥ कार्य पृष्टं, तदा भीताभ्यां ताभ्यामपि यथास्थितं निगदितं. तत् श्रुत्वा स भूपतिः क्रोधाक्रांतः पुनरपि *AEBARDASTRODrepella

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81