Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
कर्णिका
॥४६॥
धर्मोपदेश 1 तद्र्व्यनीतकर्पूरचंदनपुष्पादिभिः सर्वदा तस्यास्तुंबिकायाः पूजनं प्रारब्धं. एवं तत्पूजनैकतत्परस्य निरु
द्यमवतस्तस्य कियता कालेन सर्वमपि धनं निष्ठितं. अथ मार्गशीर्षादौ सर्वेषां कृषिकाराणां गृहेषु शकटभृतं धान्यं क्षेत्रेभ्यः समागच्छद् दृष्ट्वा तेन कृषिकारेण तां तुंबिकां सविशेष पूजयित्वा प्रोक्तं, भो तुंबिके ! अथ | निजवचनानुसारेण त्वमपि मदीयगृह क्लेशंविनैव धान्यादिना पूरय? तदा व्यंतराधिष्ठितया तया तुंबिकया | कि हसित्वा प्रोक्तं भो मुग्ध! पूर्व मया जीवताऽनेके कृषिकाराः क्लेशिता आसन्. अथ मृतेन मया तु केवलं | पूर्ववैरेण त्वमेवैको मदीयप्राणहर्ता क्लेशे पातितोऽसि, केवलं कृपयैव त्वामहं जीवंतं मुंचामि, अतः क्लेशं
सहमानो निजजीवितेनैव संतोषं कुरु? इत्युक्त्वा सा व्यंतराधिष्ठिता तुंबिका चादृश्या बभूव. ॥ इति 1- वैरोपरि दुष्टबुद्धिकथा समाप्ता.॥
eatine विवेकपूर्वकं ग्राह्यो । धर्मः स्वात्महितैषिणा ॥ शुद्धं धर्ममिह प्राप्तो । विप्रः सोमवसुर्यथा ॥१॥ कोशांबीनगर्यामाजन्मदरिद्रः सोमवसुनामा विप्रो बभूव. दारिद्र्यदग्धोऽसौधर्माराधनार्थमुत्सुको जातः.
BAMPAREEdiDeOWNEDAlert
HOMEHRIDHANDdPG

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81