Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 46
________________ Scanned by CamScanner ॥४४॥ पिन शचीनाम्नी राज्यभवत्. तयोश्च गजभंजनाख्यः पुत्र आसीत्. स राजकुमारः कदाचिन्नगरबाह्योद्याने क्रीडाथै || कर्णिका गतस्तत्रैकदेशे मलमलिनगात्रं कायोत्सर्गस्थं कंचिन्मुनिं दृष्ट्वा जुगुप्सां कृतवान्, अनुशासितश्च मित्रेण तं । a मुनिं प्रणतवान्. मुनिनापि तस्मै धर्मदेशना दत्ता. तत्रापि विशेषेण तस्याऽहिंसामयो धर्मोपदेशो मुनिना | दत्तः तत् श्रुत्वा प्रबुद्धेन तेनापि निरपराधजीववधविरमणे नियमो गृहीतः. ततः स कदाचित्तमेव महर्षि | ज्ञ मासक्षपणपारणे प्रतिलाभवान्. अथ कदाचिन्नवरात्रिमहे राजाद्युपरोधेन महिषवधार्थं खड्गमुत्पाठ्य पुन5 स्तमहत्वैव करुणया स्वकरे एव खड्गं धृतवान्. एवं चतुर्वारं विधायैकशोऽपि तेन महिषो न हतः. एवं कृपापरं धर्म प्रतिपाल्य मृत्वा च मुनिनिंदया स त्वं दासीगर्भे समुत्पन्नः. यच्च महिषोपरि त्वया चतुर । खड्ग उत्पाटितो न पुनर्मारितो महिषस्तेन भवतोऽपि चतस्रो विपदः समायाताः परं ताः सर्वा अपि संपद्रूपाः संजाताः. स महिषजीवोऽपि मृत्वायं सुघटिताख्यो राजा संजातः, पूर्वभवे भयोत्पादनवैरेण च स तवोपरि द्विष्टो बभूव. एवं निजपूर्वभववृत्तांतं श्रुत्वा सोऽघटो नृपो जातजातिस्मृतिदेशविरतिं गृहीत्वा । क्रमेण च सर्वविरतिमपि प्रतिपाल्य मुक्तिकांतापतिर्बभूव. ॥ इति जीवरक्षणेऽघटनृपकथा समाप्ता ॥ HDPOPULABDHA REAMPARBHP-RECIPE S

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81