Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 45
________________ Scanned by CamScanner ॥४३॥ धर्मोपदेश में दिखेदपरः स निजात्मानं निंदितवान्. ततः प्रातः सर्वेषामपि साधूनामग्रे वकृतं सकलमपि पापं निवेद्य ] कर्णिका विरक्तचित्तो राजा तपस्यां गृहीतवान्. तदा तेन पुरोहितेन पठितं-अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिंतयति ॥१॥ अथाघटनरेंद्रेणापि | निष्कंटकं निजराज्यं न्यायेन पालयता स मालिकः, यैश्च कृपापरैरन्यैरपि स न मारितस्ते सर्वेऽपि द्रव्यादिदानै शं सन्मानिताः. अथ निरतीचारं व्रतं पालयन् स सुघटितराजर्षिरपि तपोनिधूतघातिकर्ममलः । ठज्ञानमासाद्य तत्रैव श्रीविशालाया नगर्या उद्याने समाजगाम. तदागमनं निशम्यातीवप्रसन्नमनाः B सोऽघटनरेंद्रः खपरिवारपौरलोकैश्च परिवृतस्तं केवलिनं वंदितुमुयानमध्ये समागतः. केवलिनापि तदा न धर्मदेशना सुधामधुरवचोभिर्दत्ता. यथा-त्रिवर्गसंसाधनमंतरेण | पशोरिवायुर्विफलं नरस्य ॥ तत्रापि धर्म । प्रवरं वदति । न तं विना यद्भवतोऽर्थकामौ ॥ १ ॥ अथ देशनांते कृतांजलिः सोऽघटनरेंद्रः केवलिनमप्रच्छत. हे भगवन! प्रर्वभवे मया किं पुण्यं कृतं? येन समागता अपि विपदो मे संपदभ्यः समुत्पन्नाः? । तन्निशम्य केवलिना प्रोक्तं, भो नरेंद्र! विदर्भदेशे कुंडिनपुराख्ये नगरे पुरंदराभिधो राजा बभूव, तस्य | NaMHARIDIOAADIMAHI BETERNATIODOBAHADESH

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81