SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Scanned by CamScanner ॥४३॥ धर्मोपदेश में दिखेदपरः स निजात्मानं निंदितवान्. ततः प्रातः सर्वेषामपि साधूनामग्रे वकृतं सकलमपि पापं निवेद्य ] कर्णिका विरक्तचित्तो राजा तपस्यां गृहीतवान्. तदा तेन पुरोहितेन पठितं-अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिंतयति ॥१॥ अथाघटनरेंद्रेणापि | निष्कंटकं निजराज्यं न्यायेन पालयता स मालिकः, यैश्च कृपापरैरन्यैरपि स न मारितस्ते सर्वेऽपि द्रव्यादिदानै शं सन्मानिताः. अथ निरतीचारं व्रतं पालयन् स सुघटितराजर्षिरपि तपोनिधूतघातिकर्ममलः । ठज्ञानमासाद्य तत्रैव श्रीविशालाया नगर्या उद्याने समाजगाम. तदागमनं निशम्यातीवप्रसन्नमनाः B सोऽघटनरेंद्रः खपरिवारपौरलोकैश्च परिवृतस्तं केवलिनं वंदितुमुयानमध्ये समागतः. केवलिनापि तदा न धर्मदेशना सुधामधुरवचोभिर्दत्ता. यथा-त्रिवर्गसंसाधनमंतरेण | पशोरिवायुर्विफलं नरस्य ॥ तत्रापि धर्म । प्रवरं वदति । न तं विना यद्भवतोऽर्थकामौ ॥ १ ॥ अथ देशनांते कृतांजलिः सोऽघटनरेंद्रः केवलिनमप्रच्छत. हे भगवन! प्रर्वभवे मया किं पुण्यं कृतं? येन समागता अपि विपदो मे संपदभ्यः समुत्पन्नाः? । तन्निशम्य केवलिना प्रोक्तं, भो नरेंद्र! विदर्भदेशे कुंडिनपुराख्ये नगरे पुरंदराभिधो राजा बभूव, तस्य | NaMHARIDIOAADIMAHI BETERNATIODOBAHADESH
SR No.034063
Book TitleDharmopadesh Karnika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages81
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy