Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
कणिका -
धर्मोपदेश 3. अट्टमीआइयचउसुवि । पवदिणेसु जो पोसहं कुणई ॥ पावइ उभयभवेसु । सो रणसूरव कल्लाणं ॥ १॥ |
- कांचनपुर्यां रणराभिधो नृपो राज्यं करोति. तस्य श्रीकांताभिधाऽतीवमनोहररूपलावण्या राज्ञी ४९॥
बभूव. तस्यामासक्तो राजा सर्वदा विषयसुखं भुजानो धर्मनामापि न वेत्ति. अथैकदा सुभटरूपधरेण केनचिद्देवेन गगनतलादागत्य सभास्थस्य तस्य नृपस्य प्रोक्तं, यथा-किं न कुणसि जिणधम्म । किं विसयं सेवसे विगयसंको ।। किं नियवलदप्पेणं । मच्चुभयाओ न वोहेसि ॥ १॥ भो नृप! त्वं जिनधर्म कथं
न करोपि? विगतशंकः सन् कथं विषयान् सेवसे? निजबलदपेण च यमभटेभ्यः कथं न बिभेषि? इत्युa क्त्वा स देवस्तं नृपं समुत्पाटयैकस्यामटव्यां मुमोच. अथ भयभ्रांतचित्तेन राज्ञा तत्र भ्रमतैको जैनमु-वि | निर्दृष्टः तं दृष्ट्वा किंचिच्छांतचित्तोऽसो तमभिवंद्य तस्याग्रे समुपविष्टः मुनिनापि तस्मै धर्मोपदेशं दत्वा प्रोक्तं, भो राजन् ! यथा तेन देवेन होयमाणस्य तव केनापि त्वत्सुभटेन रक्षा न व्यधायि, तथास्मिन् । संसारे विषयसेवनादिदुष्कर्मणा दर्गतौ नीयमानस्य जीवस्य धर्मविना किमपि शरणं नास्ति. तत श्रवाल | चमत्कृतेन राज्ञा पृष्टं, भो मुनींद्र! अहमत्र केन देवेन हृतः? साधुः प्राह भो राजन् ! पंचमकल्पवासी अमृ23
GOPADHAOHDJeeDENT
READLENDENEPHOPPODE-10-23

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81