Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
धर्मोपदेश
40
कर्णिका
| धृत्वा सभायों विदेशंप्रति चचाल. अथ नगरप्रतोली यावत्स समायातस्तावत्तन्नगराधिपतिः सूरराजा |
निःपुत्रो विपन्नः. तदा मंत्रिभी राज्याहपुरुषगवेषणार्थं पंचदिव्यानि शृंगारितानि. अथ तन्मध्याद्गजेंद्रः ॥३६॥
स्वशुंडास्थितेन जलसंपूर्णकलशेन विदेशंप्रति व्रजतस्तस्य विद्यापतिश्रेष्ठिनः शिरसि नपयामास. एवं छत्रचामरादीनि दिव्यान्यपि तमेव श्रेष्टिनं सेवंतेस्म. विद्यापतो श्रेष्टिनि च राज्यग्रहणार्थ निषेधं कुर्वति गगनगीरभवत्, यथा-भो श्रेष्ठिन् ! तव महद्भाग्यं विद्यते. जिनबिंबस्नात्रकरणप्रभावात्तव राज्याभिषेको जातः । ततोऽसावेवं राज्यमासाद्य श्रीजिनेश्वरबिंबं च सिंहासने निवेश्य स्वयं च तत्पादपीठे समुपविश्य राज्यकार्य
करोति. तस्य राज्याभिषेकसमये सम्यग्दृष्टिदेवै रत्नवृष्टिः कृता. तै रत्नैश्च तेन विद्यापतिनृपेण रत्नसुवर्ण|| निर्मितजिनबिंबयुतानि पंचशतजिनचैत्यानि कारितानि. निजराज्यजनादयश्च करमुक्ताः कृताः. धर्माराध
नपरश्च स कुटुंबयुतः सुखेन राज्यं पालयतिस्म. ॥ इति दानधर्मे विद्यापतिश्रेष्ठिकथा समाप्ता ॥
TOPADEEPIDERODENERA
DADIPIDIODONDA
प्राणिनामसहायाना-मपि पुण्यवतामिह ।। अघटस्येव जायते । विपदोऽपि हि संपदः ॥ १॥.

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81