Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ धर्मोपदेश ॥ ३५ ॥ 84140 [][/ ग्रहपरिमाणव्रतं शुभभावेन स्वीकृतं, त्रिकालं च ताभ्यां जिनाच विहिता, द्विसंध्ययोश्चावश्यकं कृतं, सुपात्रदानपूर्वकं च ताभ्यां स्वामिवात्सल्यं विहितं ततस्ताभ्यां पृथक् पृथक् एका शय्या, उभे वस्त्रे, भोजनार्थमेकं भाजनं, एकं कच्चोलकं च पानीयपानार्थ, दिनमध्ये एकशो भुक्तिः, रात्रौ चतुर्विधाहारत्यागः, पर्वणि चोपवासादिरिति नियमः स्वीकृतः अथ सर्वलक्ष्मीव्ययकरणानंतरं श्रेष्ठिना चिंतितं विना श्रियमात्र मया लोकानां मुखं कथं दर्शनीयमिति विचित्य स देशांतरगमनायोत्सुको जातः अथ यदा स प्रभाते सुप्तोत्थितस्तदा पूर्वमिव पुनरपि लक्ष्मीयुतं निजगृहं वीक्ष्य मनसि चमत्कृतो निजभार्याप्रत्याह, भो सुशीले! एतद्दीयमानमपि धनं सांप्रतं कथमक्षयमेव लक्ष्यते ? तदा चतुरया तया प्रोक्तं, स्वामिन दशमे दिवसे सा लक्ष्मीर्यास्यति अथैवं सकलधनव्ययं कुर्वतस्तस्य श्रेष्ठिनो नव दिनानि गतानि. अथाद्य तु निश्चितं लक्ष्मीर्यास्यति, इति ध्यायन् स निश्चितः सुप्तः अथ दशमेऽह्नि रात्रौ स श्रियोचे हे श्रेष्ठिन्नहं तव गृहे स्थितास्मि त्वया पुण्यदानभिर्बद्धाहं गंतुं न शक्नोमि यतः पुण्यानुभावात्तवांतरायो विलीनः. अथ प्रातः स व्यवहारी तां स्थितामपि श्रियं दाने दत्वा गृहसारभृतां जिनाचकरंडिकां च निजशिरसि EXE-10-11-19 कर्णिका ।। ३५ ।। Scanned by CamScanner

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81