Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ Scanned by CamScanner धर्मोपदेश ततस्ताः प्रमुदिता गृहे समेत्य सदेव स्वस्वभर्तृयुता दानभोगादिपराः सुखेन निजसमयं गमयांचक्रुः । ॥ इति लोभविषये शृंगदत्तकथा समाप्ता ॥ ॥ ३४ ॥ NEPARENDER-JEPHADNA अथ दानविषये विद्यापतिश्रेष्ठिकथा प्रारभ्यते-पोतनपुराख्ये नगरे सूराभिधो राजा बभूव. तत्र च | विद्यापतिनामेको धनवान् व्यापारी वसतिस्म. सोऽहनिशं सप्तक्षेत्र्यां पुण्यलाभेच्छया निजधनव्ययं करोति. अथेकदा लक्ष्मीदेवी स्वप्नमध्ये तस्मै जगो, हे श्रेष्टिन् ! अथेतो दशमे दिवसेऽहं यास्यामि. एवंविधं तस्या ? लक्ष्मीदेव्या वचनं निशभ्य स विद्यापतिश्रेष्ठी चिंतया श्यामाननोऽभवत्. अथ प्रभाते शीलादिगुणगणालं. कतया श्रृंगारसंदर्याख्यया तस्य भार्यया निजस्वामिनं चिंतातुरं वीक्ष्य पृष्ट, हे स्वामिन्नद्य युष्मञ्चेतसि का चिंता विद्यते? तदा श्रेष्ठिनापि तस्यै लक्ष्मीगमनादिकोदंतः कथितः. तत् श्रुत्वा तया चतुरया भार्ययोक्तं, हे स्वामिन् ! ययमथ सर्वस्यापि धनस्य धर्मभावनया सप्तक्षेत्र्यामेव व्ययं कुरुध्वं? शेष्ठिनापि निजभार्यावचनतः सकलमपि निजद्रव्यं सप्तक्षेत्रेषु व्ययितं. ततो गुरूणां समीपे च समागत्य ताभ्यां दंपतीभ्यां परि RM-DADISUMeeti

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81