Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Scanned by CamScanner
देश संति, ता मया तुभ्यं दत्ताः तदा तेन नटेन भणितं “महिलासंगेण नासए बंभं” तदा पुनर्नृपेण जल्पितं, ||
कर्णिका च भो नट ! त्वया तु केवलं कायेनैवेष वेषो गृहीतोऽस्ति, न पुनर्वचनमनोभ्यां, तदा पुनः स नृत्यकरोऽवदत् । ॥ ३० ॥
“संकाए सम्मत्तं” अथ पुनर्भूपेन प्रोक्तं, रे नृत्यकर! मया राज्यभांडागारसर्वस्वमपि तुभ्यं दत्तं, अतस्त्वं | गृहाण? तदा नटेनोक्तं भो नरपते! “पवज्जा अत्थगहणेणं" द्रव्यग्रहणे हि चारित्रं न स्यात. अथैवंविधानि 0 तस्य नटस्य वचनानि श्रुत्वा राजा निजमनसि चमत्कृतः संतोषं च प्राप्य तस्य गुणोत्कीर्तनं व्यधात. ततः स नटस्तु तस्मिन्नेव क्षणे संसारस्यानित्यत्वं भावयन् गुणश्रेणिमारूढो घातिकर्मचतुष्टयं क्षपयित्वा केवलज्ञानमासाद्य सुरैर्विनिर्मिते स्वर्णपंकजे समुपविश्य धर्मदेशनां चकार. यथा-आरंभे नत्थि दया । महि
लासंगेण नासए बंभं ॥ संकाए सम्मत्तं । पवज्जा अत्थगहणेणं ॥ १ ॥ एवंविधकेवलिनटमुनेरुपदेशेन जि प्रतिबोधं प्राप्तः स चंद्रसेनो राजा कृतांजलिय॑ज्ञपयत् हे भगवन् ! मुहूर्तं यावद्यूयमत्रैव स्थितिं कुरुध्वं ? • यथाहं निजपुत्र राज्यभारं समर्प्य युष्मत्पावे चारित्रं गृह्णामि. केवलिनोक्तं भो राजन् ! धर्मकायें विलंबो ||
॥३०॥ न कार्यः. ततः स चंद्रसेनो राजापि द्रुतं निजपुत्रे राज्यभार समारोप्य तस्य चंद्रोद्योतकेवलिनः समीपे |
DeudaiprHOULegisluded-ROHI-38
HEREGIFEOHTASHA

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81