Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ Scanned by CamScanner धर्मोपदेश ॥२६॥ 13 तस्य तैलिकस्य पादयोः पतितः, कथयामास च सभासमक्षं, हे राजन् ! भवतामयं पंडितः सत्यतत्ववेत्तास्ति, कर्णिका एवंविधसूक्ष्मवादेऽप्यहमेतेन पराजितः. तदा राज्ञा पृष्टं कथमनेन मदीयपंडितेन त्वं पराजितः? इति । निशम्य तेन वादींद्रेणोक्तं, मयैकांगुल्यू:करणेनैक एवेश्वर इति संज्ञितं, तदानेन युष्मदीयपंडितराजेन निजांगुलिद्वयमृर्वीकृत्य संज्ञितं यदेक इश्वरो द्वितीया च शक्तिरिति द्विगुणात्मकं तत्वमस्तीति. ततो मया का पंचांगुल्यूवीकरणतः पंचेंद्रियाणीति संज्ञया प्रोक्तं, तदानेन पंडितशिरोमणिना निजमुष्टिमीकृत्य मा । | ज्ञापितं, यथा पंचाप्येतानींद्रियाणि यमनियमादिभिगोप्यानीति. इत्युक्त्वा निजसर्वस्वं मुक्त्वा स वादी| द्रस्ततः पलायितः. अथ तद्गमनानंतरं राज्ञा तस्मै तैलिकाय पृष्टं, भो तैलिकराज ! त्वया कथं स वादोंद्रः | में पराजितः? तदा तेनैकाक्षिणा तैलिकेनोक्तं खामिन् तेन वादिना निजैकांगुल्यू:करणतो मदीयशेषका-13 क्षिस्फोटनायोक्तं, तदा मया निजांगुलिद्वयमृवीकृत्योक्तं नूनमहं त्वदीयचक्षुर्द्वयमपि स्फोटष्यिामि. ततोऽसौ पंचांगुल्यू:करणतो मां चपेटां दातुमुद्यतोऽभूत, तदा मया मुष्टिमुद्गम्य तस्मै ज्ञापितं, यथा- | नेन मुष्टिप्रहारेणाहं तव जीवितमपि लास्यामीति. एतत्तैलिकोक्तं निशम्य राजादयः सर्वेऽपि सभाजनाः EPIONEDRODDEHRARHI

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81