Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 27
________________ Scanned by CamScanner DAEIR धर्मोपदेश | वाह्याडंवरिभिर्भाव्यं । मूखैरपि निरंतरं । आडंबरात्पुरा जिग्ये । किं विवादी न चक्रिणा ॥ १॥ ॥ २५ ॥ रत्नपुराभिधे नगरे महीपालाभिधो राजाभूत. तस्य सभायां बहवो विद्वांसोऽभूवन्. अथैकदा पंचशततुरगान्वितो निःस्वानकुद्दालनिःश्रेणिकाछत्रचामरायाडंबरयुतः कश्चिद्वादो विद्यावादार्थ समागतः. एवंविधं तं वादिनं समागतं श्रुत्वा तत्रस्थाः केचिद्विद्वांसो नंष्ट्वा परग्रामं याताः, केचिच्च प्रच्छन्नं गुप्तगृहे स्थिताः.* अथ निजसभाकलंकभीरुणा नृपेण तेन वादिना सह विवादकरणाथै निजनगरमध्ये पटहो वादितः. तदा केनचिन्मत्तपुष्टेन काणैकाक्षियुतेन तैलिकेन स पटहः स्पृष्टः, तदा राज्ञापि स तैलिकः सुखासनासीनः हं जनैः परिवृतं महाडंबरधरं तं तैलिकं || दृष्ट्वा स विदेशीयो वादी स्वमनसि क्षोभं प्राप्तः. ततः सभासमक्षं तेन वादिना परीक्षार्थ तस्य तैलिकस्य | | सन्मुखं निजैकांगुलीको/कृता, तद् दृष्ट्वा तेन तैलिकेन निजांगुलिद्वयमृर्वीकृतं. तदा तेन वादिना स्वकीयाः पंचाप्यंगुलय ऊध्वीकृताः; तदा रुष्टेन तेन तैलिकेन निजमुष्टिबंध ऊर्वीकृतः. तद् दृष्ट्वा स 13 वादींद्रश्चिंतयति, नूनं सत्यं तत्वं त्वयमेव विद्वान् वेत्ति. अनेनाहं जितः, इति विचिंत्य स निजासनं त्यक्त्वा | D OWSDOMEPA

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81