Book Title: Dharmopadesh Karnika Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Scanned by CamScanner धर्मोपदेश ४ वभूव. राजादिसमग्रपौरजनानां च मान्या संजाता. एवं क्रमेण कतिचिदिनानि गतानि. अथ लोकेर्हसिता | 3. कर्णिका श्याममुखी सा वधूर्विचारयति, श्वश्रूमापृच्छयाहमप्येवंविधं करंडकत्रयमानयामि. इति मत्वा छद्मना नम्रीa | भूतया तया सा निजश्वश्रूः पृष्टा, हे मातर्युष्माभिरेते करंडकाः कथं लब्धाः? तवृत्तांतं यूयं कथयध्वं? || * यथाहमपि तदुपायं कृत्वैवंविधान करंडकान् लभे. श्वश्रूः प्राह, हे स्नुपे! शृणु ? वसंतपुरपरिसरे प्रपायां | | वारिदानेन देवा अपि तुष्यंति, एवं तत्र तुष्टैर्देवैर्मा तु वृद्धा स्थविरां मत्वा मह्यं करंडकत्रयं दत्तं. परं त्वं तु तरुणी सौंदर्यवत्यसि, अतस्तुभ्यं ते वहन् करंडकान् दास्यति. एवंविधं श्वश्रवचनं निशम्य सा सगर्वा निजभर्तारंप्रति जगाद, हे प्राणप्रिय! प्रपायां पथिकानां जलपानार्थ गंतुमहमुद्यता जातास्मि; अथ भर्चा निवार्यमाणापि कदाग्रहपहिला सा तत्र गता. तत्रापि लोकैरुक्तं, भो सुंदरि! नवंयोवनतया तवात्र प्रपायों स्थातुं युक्तं न, एवं लोकढिं निवारितापि कदाग्रहपरा सा तत्रैव तस्थौ. अथ कियदिनानंतरं ते द्विजरूपधराः कालत्रयसुरा मिथः कलहायमानास्तत्रैवाजग्मुः, तत्र च तैस्तस्याः स्थविरायाः स्थाने सा समीचीना नवोढा सुंदरी दृष्टा. तैश्च तस्थौ पृष्टं सा स्थविरा कुत्र गता? तया भणितं सा तुPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 81