Book Title: Dharmopadesh Karnika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 16
________________ Scanned by CamScanner धर्मोपदेश || कथितं, भो मुने! आवां त्वदोयरोगचिकित्सां कर्तुमिच्छावः, मुनिनोक्तमहं मे बाह्यरोगस्य प्रतीकारं नेच्छामि, || कर्णिका न केवलमंतरंगरोगचिकित्सामेवाहं वांछामि. ताभ्यामुक्त तत्वावां न बोधावः. तदा मुनिनोक्तं बाह्यरोगचिकित्सां त्वहमपि जानामि, इत्युक्त्वा तेन मुनिना कुष्टाभिभूता निजांगुलिरेका वश्लेष्मणा विलिप्य रोग रहिता स्वर्णवर्णा कृता. तद् दृष्ट्वा तस्य प्रशंसां विधाय तो देवौ स्वस्थाने प्राप्ती. अथैवं तपसैव क्षीणशरीरः dस राजर्षिः शुभध्यानपरः कालं विधाय तृतीयदेवलोके गतः. ॥ इति तपोविषये राजर्षिश्रीसनत्कुमारचक्रिदृष्टांतः ॥ essan तपः सर्वाक्षसारंग-वशीकरणवागुरा ॥ कषायतापमृद्रीका । कर्माजीर्णहरीतकी ॥ १ ॥ अत्रापि तपोविषये दृष्टांतो यथा-अत्रैव भरतक्षेत्रे कुसुमपुरनाम नगरं, तत्र च नागचंद्रनामा श्रेष्ठी निवसतिस्म. तस्य च नागदत्तनामा सुपुत्रः, यतः-विनीतः सततोत्साही। मातृपितृप्रियः सुधीः ॥ पुण्यवान् - वररूपाढ्यः । सुतो भाग्येन जायते ॥ १॥ अथान्यदा तेन नागदत्तेन जिनभुवने केनापि भाग्यवता धर्म PIMPPSOAMIRRIDOHalala APaederHealE938

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81