Book Title: Dharm Sangrahani Part 02
Author(s): Ajitshekharsuri
Publisher: Adinath Jain Shwetambar Jain Mandir Trust
View full book text
________________
93
(५६) यतिदिनकृत्यम्" (५७) यशोधरचरित्रम् (५८) योगदृष्टिसमुच्चय:-" (५९) योगबिन्दु” (६०) योगशतकम् (६१) योगविंशतिः " (६२) लग्नकुण्डलिका” (६३) लग्नशुद्धिः ” (६४) लघुक्षेत्रसमासः * (६५) लघुसंग्रहणी" (६६) लोकतत्त्वनिर्णयः " (६७) लोकबिन्दुः” (६८) विंशिका (६९) वीरस्तव:" (७०) वीराङ्गदक था 100 (७१) वेदबाह्यतानिराकरणम् 01 (७२) व्यवहारकल्प : 102 (७३) शास्त्रवार्तांसमुच्चय: स्वोपज्ञटीकोपेतः (७४) श्रावकप्रज्ञप्तिवृत्ति: (७५) श्रावकधर्मतन्त्रम्" (७६) षड्दर्शनसमुच्चय 100 (७७) षड्दर्शनी'07 (७८) षोडशकम् (७१) संकितपंचासी (८०) संग्रहणीवृत्तिः 10 (८१) संपञ्चासित्तरी" (८२) संबोधसित्तरी 12 (८३) संबोधप्रकरणम्" (८४) संसारदावास्तुति 114 (८५) संस्कृतात्मानुशासनम् (८६) समराइच्चकहा" (८७) सर्वज्ञसिद्धिः " सटीका (८८) स्याद्वादकुचोद्यपरिहारः ' 1
104 "
"
115
118
103
उक्तसंख्याकग्रन्थनिर्माणातिरिक्तं महानिशीथसूत्रोद्धारमपि हरिभद्रसूरिभिर्विरचितम् । इदमेवाह प्रभावकचरित्रकृत् "चिरविलिखितवर्णशीर्णभग्नप्रविवरपत्रसमूहपुस्तकस्थम् ।
कुशलमतिरिहोदधार जैनोपनिषदिकं स महानिशीथसूत्रम् ॥ २१९॥”
जिनप्रभसूरयस्तु स्वतीर्थकल्पे जिनभद्रगणिक्षमाश्रमणमुक्तसूत्रोद्धारकमसूसुचन्, तदेतद् द्वितीयजिनभद्रगण्यपेक्षं स्याद् हरिभद्रसूरिभिश्च तत्सांमत्येन साहाय्येन वा तदुद्धारः कृतः स्यात्तदा न विसंवादास्पदम् । “सिद्धसेन - हरिभद्रप्रमुखैरष्टाभिराचार्यैर्महानिशीथमुद्धृतम्' इत्यपि बहूनां प्रवादः, द्वितीयसिद्धसेनाऽपेक्षश्चायमपि न विसंवदति ।
इयं च हरिभद्रसूरीणां कृतिर्विरहादि कतैवाधिकमुपलभ्यते, कियानपि भागस्तद्रहितोऽपि । एतच्च हारिभद्रीयग्रन्थव्याख्यातुभिरप्यभिप्रेतम् । यदूचुरष्टकवृत्ती विरहशब्दं विवृण्वन्तः श्रीजिनेश्वरसूरय
:
-
(८६) हृदमेव प्रतिक्रमणविधिप्रकाशे 'साधुदिनकृत्य-नामा निर्दिष्टम् जैनग्रन्थावल्यामप्येतद्हरिभद्रकृतकत्वेन परिगणितम् (८७) वेबरपण्डितेनैव स्वपुस्तके समुल्लखितमिदम् (८८) सटीकोपि मुद्रित (८९) प्रसिद्धः, टीकया यह मुद्रित (९०) प्रवन्धको राजशेखरसूरिनिर्दिष्टम् (९१) धर्मविन्दुभाषान्तरकारेण गृहीतनामा (९२) पिटर्सनपण्डितेन परिकथिता, इयं च लग्नशुद्धितो विभिन्ना तस्या एव वा नामान्तरमिति निर्णेतव्यमद्यापि (९३) इमामेव हेमहंसगणयो निजे आरम्भसिद्धिवार्तिके "एते कुमारयोगा अपि नेष्टाः पथासंभवं कर्कच संवर्तक काण यमघण्टायोगोत्पतेरिति श्रीहरिभद्रसूरिकृते शुद्धिकरणे" "उक्तं च हारिभद्यां लशुद्धी" - इत्यादिना मुहुर्मुहुरस्मार्षुः (९४) धर्मबिन्द्वनुवादकेनैव परिगणितः (९५) पण्डितक्लत्तजैननामसंग्रहे समुपात्ता (९६) प्रसिद्धो मुद्रितश्च (९७) पण्डितवेवरेण क्लतेन च गृहीतनामा (९८) प्राकृतभाषामयैः प्रत्येकविंशतिगाथाप्रमाणविंशतिप्रकरणैर्निरुपितोऽयं ग्रन्थः (९९) विरहशब्दलालित्वेन धर्मबिन्द्वनुवादकस्य हरिभद्रकृतत्वमुद्धावितम् । इममेव पद्यत्रयात्मकत्वेन स्तुतित्रयं, विरहोपलक्षितत्वेन च हरिभद्रसूरिकर्त्तृकमुद्धोषयन्तः स्वमतपुष्टयै समुपन्यस्यन्ति त्रिस्तुतिकाः । तदत्र विरहशब्दमृते नान्यत् प्रमाणान्तरमेतत्कृतकत्वे, विरहशब्दस्य च प्रकृताचार्यकृत्यंकत्वेऽपि नैतत्कृतकत्वसाधनता, व्याप्त्यभावात् (१००) संदिग्धैतद्हरिभद्रकर्तृकतया जैनग्रन्थावल्यादावियमुपदर्शिता (१०१) जैनग्रन्थावल्यां क्लत्तस्य जैननामसंग्रहे च समुपदर्शितमिदम् (१०२) धर्मबिन्दुगूर्जरभाषानुवादपुस्तके तत्कर्त्रा प्रदर्शितः । वायटगच्छीयजिनदत्तसूरयोऽपि निजे शकुनशास्त्रे - " यदाहुः श्रीहरिभद्रसूरयोऽपि स्वव्यवहारकल्पे
"नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च । चतुर्णामपि चैतेषां शकुनो दण्डनायकः ॥ अपि सर्वगुणोपेतं न ग्राह्यं शकुनं विना । लग्नं, यस्मान्निमित्तानां शकुनो दण्डनायकः ॥"
-इत्येवं ग्रन्थमिममस्मरन् । (१०३) अयं यशोविजयोपाध्यायैरपि 'स्याद्वादकल्पलता' भिख्यया बृहट्टीकया विभूषितः, मुद्रितश्च सटीकोऽपि (१०४) 'सावयपन्नत्ति' इति विख्यातोऽयं मूलग्रन्थः श्रीमतामुमास्वातिवाचकानां कृतिः, वृत्तिश्च हरिभद्रसूरीणामिति प्रसिद्धिः । प्रबन्धकोशे चैतत्कृतितयोपन्यस्तः 'श्रावकप्रज्ञप्तिः' इति ग्रन्थोऽप्यस्या एव संक्षिप्तं नामेति संभाव्यते (१०५) श्रावकधर्मविधिनामकं प्रथमपञ्चाशकमेवान्यगाथापरिक्षेपेण संवर्धितमिदंनाम्रा प्रख्यातम् अस्य च मानदेवसूरिभिर्वृत्तिरपि व्यरचि (१०६) अयं गुणरत्नसूरिणा पणिभद्रेण च विदुषा क्रमतो बृहत्या लघ्व्या च टीकया समलङ्कृतः, मुद्रितश्च (१९०७) धर्मबिन्दुभाषान्तरकृता निर्दिष्टेयं षड्दर्शनसमुच्चयाद्भिन्नाऽभिन्ना वेति निर्णयमपेक्षते (१०८) प्रसिद्धमिदं प्रकरणम्, यशोभद्रसूरिभिर्यशोविजयोपाध्यायैश्च टीकाभ्यामुपशोभितम् । पण्डितक्लत्तेन त्वस्य विवरणमपि हारिभद्रीयमभिमतम् । मुद्रितमेतत् श्रेष्ठिदेवचन्द्रलालभाई जैनपुस्तकोद्धारे (१०९) अशुद्धं प्रतिभातीदं नाम । पण्डितक्लत्तेन पुनः "संकित पंचसि " इत्युल्लिखितम् इदमपि च न (११०) गणधरार्धशतकवृत्यादावियमुल्लिखिता (१११) भाउजीपतिय पुस्तकतः समुद्धतमिदं नाम हरिभद्रसूरिचरित्रे पण्डितहरगोविन्ददासेन पण्डितक्त्तस्तु "संपत्ति इत्येवमुपादर्शयत् (११२) इयमपि पण्डितप्रमुखैर्निरदिश्यत (११३) मुद्रितमिदं राजनगरे (११४) सुप्रसिद्धेयं पद्यचतुष्टयात्मिका वीरस्तुतिः। इयं सूरिभिः स्वावसानकाले निर्मिता इति प्रसिद्धि (११५) सुमतिगणना क्लतादिभिच निर्दिष्टमिदं स्वस्वपुस्तकेषु (११६) इयम् - "गुणसेण अगिसम्मा" इत्यादिगाथाष्टकमात्रं पूर्वाचार्यप्रणीतमवलम्ब्य निर्मिता प्राकृतभाषामयी शान्तरसप्रधाना कथा । उक्तमिदमस्या एव भूमिकायां ग्रन्थकारेण - " भणिअं च पुव्वायरिएहिं
गुणसेण अगिसम्म..... १-८ ।
एवमेआओ चरिसंगह निगाहाओ संघर्ष एपासिं चैव गुरुवाएमाणुसारेणं वित्थरेगं भावत्यो कहिजह' महाकविना धनपालेनापि तिलकमजयनियमेवमुपश्लोकिता
कलिकाल श्रीहेमचन्द्राचार्य
"निरोद्धुं पार्यते केन समरादित्यजन्मनः । प्रशमस्य वशीभूतं समरादित्यजन्मनः ॥ २९ ॥” श्रीदेवचन्द्रसूरयोऽपि शान्तिनाथचरिते एतत्कर्तुत्वेन हरिभद्रसूरीनेवरमाः
"वंदे सिरिहरिभदं सूरिं विउसयणणिग्गयपयावं । जेण य कहापबंधो समराइच्चो विणिम्मविओ ॥"
प्रद्युम्नसूरिभिर्विक्रमतः १३२४ तमे वर्षे अस्या एव प्रतिच्छायारूपः “समरादित्यसंक्षेपः" संस्कृतभाषया पद्यबन्धेन निबद्धः । अस्याश्च टिप्पनकमप्येकं सुमतिवर्धनगणिना निरमाथि ( ११७) जैगन्धावल्यामुपात्ता "विशेषतस्तु सर्वसिद्धिटीकातोऽवसेष" इति स्वोपज्ञानेकान्तजयपताकावृतितञ्च सूचिता (११८) "अन्यत्र स्याद्वादकुचोद्यपरिहारादौ" इत्याद्यनेकान्तजयपताकाटीकावचनतोऽवबुद्धसद्भावः ।
10

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 ... 392