Book Title: Dashkanthvadham
Author(s): Durgaprasad Dvivedi
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्रथमो गुच्छक इति कवितारहस्याचिख्यापयिषया निरटड्कि । एवप्रायाभिप्रायवान् ननु शब्दार्थों काव्यमि-याचार्यरुद्रटमनुसरन्-तददोषौ शब्दार्थो’-( का० प्र० ११२) इत्यादिसूत्रण राजानकमम्मटोऽपि यथाशासनमुपदिदेश । यञ्च तैलङ्गान्वयमङ्ग लान्वयमहालक्ष्मीदयालालितेन
'रमणीयार्थप्रतिपादक शब्द काव्यम् । रमणीयता च लोकोत्तराह्लादजन कज्ञानगोचरता, लोकोत्तरत्व चानुभवसाक्षिको जातिविशेष ।' (रसग० प्रथमा)
इति समयान्तरेणायोचि तदप्यापाततो रमणीयम् । तथा परिष्कारेऽपि शब्दार्थयोरेकस्य काव्यत्वाभिवाने अन्यस्याप्राधान्यापत्त । 'शब्दार्थो सत्कविरिव द्वय विद्वानपेक्षते' ( शिशु० व० २।८६) इत्यादिना द्वयोरेव प्राधान्यावगते श्चेति दिक् । ___ साहित्यापराख्यमिदमलकारशास्त्रमपि ब्रह्मादिदेवोद्भूतमपि रुद्रोपज्ञत्वेनाख्यायते । तदिद नाट्य काव्यमिति द्विधा स्मयते। द्वयोरपि प्रपञ्चन नाट्यशास्त्राग्नेयपुराणादौ । तत्राद्यम्-'पाराशर्यशिलालिभ्या भिक्षुनटसूत्रयो' (पा०४।३।११०) इति पाणिनिनाप्यस्मारि । द्वितीय पुन-'अग्निमीले-' (ऋ० १११।१।१) इत्यादि- 'वागर्थाविव सपृक्तौ-' (रघु० १।११ ) इत्यन्तमनेकवा श्रोत्रियै पण्डितैश्च परीक्षितमेव । तत्र-'कनिर्मनीषी परिभू स्वयभू -' (शु० य० स० ४।८) इत्यादि प्रकृती रूढैव । इह गुणदोषालकाररीतिरूप एक प्रवाह । विभावानुभावव्यभिचारिसयोगनिष्पत्तिको व्यञ्जनावलम्बिता रसो द्वितीय इति सर्व यथायथ वस्तुस्थापनवियैवावधातव्य धीवनैर्नान्यथेत्यलम् । प्रकृते तु
'गद्यपद्यमय काव्य चम्पूरित्यभिधीयते ।' इति, 'वृत्तबन्धोज्झित गद्य मुक्तक वृत्तगन्धि च । भवेदुत्कलिकाप्राय चूर्णक च चतुर्विधम् । आद्य समासरहित वृत्तभागयुत परम् ॥
अन्यदीर्घसमासाढ्य तुर्य चाल्पसमासकम् ।' इति च दर्पणोक्तानि षष्ठपरिच्छेदे गद्यलक्षणानि । अथ कथाप्रसङ्गमुनिपुगवो वाल्मीकिर्यदृच्छयाऽऽगत देवर्षि परमेष्ठितनय नारद पप्रच्छ ॥८॥
अथेति । पुमाश्चासौ गौश्च, पुमान् गौरिवेति वा । 'गोरतद्धितलुकि' इति टच ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166